________________
१७२
मूल
संस्कृत
(५७)
परिवभासी
सुसमाहिईदिए अणिस्सिए ।
चक्कायाव गए
स गिद्धणे धुम्नमलं पुरेकडं आराहए लोगमिणं तहा परं ॥
परीक्ष्य भाषी सुसमाहितेन्द्रियोऽ पगतकषायचतुष्कोऽनिश्रितः ।
स निर्द्धय धन्नमलं पुराकृत आराघयेल्लोकमिमं तथा परम् ॥
| सत्तम वक्कसुद्धि अज्झयणं सम्मत ।
दशर्वकालिकसून
-त्ति बेमि
- इति ब्रवीमि