________________
१७०
दशवकालिकसूत्र (५४) तहेब सावज्जणुमोइणी गिरा
ओहारिणी जा य परोवधायिणी । से कोह लोह भयसा व माणवो
न हासमाणो वि गिरं वएज्जा ॥ तथैव सावद्यानुमोदिनी गीः
अवधारिणी या च परोपघातिनी । सक्रोध-लोभ भयेन वा मानवो
न हसन्नपि गिरं वदेत, ॥
संस्कृत
मूल
सवक्कसुद्धि समुपेहिया मुगि
गिरं च दुळं परिवज्जए सया । मियं अदुळं अणुवीइ भासए
सयाण मज्झे लहई पसंसणं । सवाक्यशुद्धि समुत्प्रेक्ष्य मुनि
गिरं च दुष्टां परिवर्जयेत्सदा । मितामदुष्टां अनुविविच्य भाषकः
सतां मध्ये लभते प्रशंसनम् ।
संस्कृत
मूल
भासाए दोसे य गुणे य जाणिया
तोसे य दुठे परिवज्जए सया । छसु संजए सामणिए सया जए
वएज्ज बुद्धे हियमाणुलोमियं ॥ भाषायाः दोषांश्च गुणांश्च ज्ञात्वा
तस्याश्च दुष्टायाः परिवर्जकः सदा । षट्सु संयतः श्रामण्ये सदा यतः
वदेद् बुद्धो हितमानुलोमिकीम् ॥
संस्कृत