________________
१६६
मूल
संस्कृत - सुक्रीतं वा सुविक्रीतं इदं गृहाण इदं मुञ्च
मूल
(४५)
सुक्कीयं वा सुविक्कीयं अकेज्जं केज्जमेव वा । पणियं नो वियागरे ॥
इमं गेव्ह इमं मुच
मूल -
दशर्वकालिकसूत्र
(४६)
अप्पग्धे वा महग्घे वा कए वा विक्कए वि वा । पणिय समुत्पन्न अणवज्जं
वियागरे ॥
संस्कृत — अल्पार्धे वा महार्घे वा क्रये वा विक्रयेऽपि वा । समुत्पन्ने अनवद्यं व्यागृणीयात् ॥
पण्यार्थे
मूल- तहेवासंजयं
अक्रेयं क्रेयमेव वा । पण्यं नो व्यागुणीयात् ॥
(४७)
धीरो आस एहि करेहि वा । सय चिट्ठ वयाहि त्ति नेवं भासेज्ज पन्नवं ॥
संस्कृत - तथैवासंयतं
धीरः आस्व एहि कुरु वा । शेष्य तिष्ठ व्रज इति नैवं भाषेत प्रज्ञावान् ॥
( ४८ - ४९ )
असाहू लोए वुच्चंति साहूणो ।
साहुत्ति साहं साहु त्ति आलवे ॥
संजमे य तवे रयं ।
संजयं
सामावे ॥
बहवे इमे
न लवे असाहूं नाण- दंसणसंपण्ण
एवं गुण समाउत