________________
१६४
दशवकालिकसूत्र
मूल-- पयत्तपक्के ति व पक्कमालवे
पयत्त छिन्न ति व छिन्नमालवे । पयत्तलठ्ठत्ति कम्महेउअं
पहार गाढ ति व गाढमालवे ।। संस्कृत- प्रयत्नपक्वमिति वा पक्वमालपेत्
प्रयत्लछिन्नमिति वाछिन्नमालपेत् । प्रयत्नलष्टमिति वा कर्महेतुकं
गाढप्रहारमिति वा गाढमालपेत् ।।
मूल- सव्वुक्कसं परग्यं
अवक्कियमवत्तव्वं संस्कृत- सर्वोत्कर्ष परार्घ
अविक्र यमवक्तव्यं
वा अउलं नत्थि एरिसं ।
अचियत्तं चेय नो वए । वा अतुलं नास्ति ईदृशम् ।
'अचियत्त' चैव नो वदेत् ॥
मूल- सव्वमेयं वइस्सामि सब्वमेयं ति नो बए ।
अणुवीइ सव्वं सम्वत्य एवं भासेज्ज पनवं ॥ संस्कृत- सर्वमेतद् वदिष्यामि सर्वमेतदिति नो वदेत् ।
अनुविविच्य सर्वं सर्वत्र एवं भाषेत प्रज्ञावान् ।