________________
१५६
दशवकालिकसूत्र
(२२-२३) मूल- तहेव मणुस्सं पसु पक्विं वावि सरीसिवं ।
थूले पमेइले बसे पाइमे ति नो वए । परिवुड्ढे ति गं बूया बूया उचिए ति य ।
संजाए पीणिए वावि महाकाए ति आलवे ॥ संस्कृत- तथैव मनुष्यं पशु पक्षिणं वापि सरीसपम् ।
स्थूलः प्रमेदुरो वध्यः पाक्यः इति च नो वदेत् ॥ परिवृद्ध इत्येनं ब्रूयाद् ब यादुपचित इति च । संजातः प्रीणितो वापि महाकाय इत्यालपेत् ।।
(२४-२५) मूल- तहेव गाओ दुमाओ बम्मा गोरहग ति य ।
वाहिमा रहजोग ति नेवं भासेज्ज पन्नवं ॥ जुवं गवे ति गं बूया घेणु रसवय ति य ।
रहस्से महल्लए वावि वए संवहणे ति य॥ संस्कृत- तथैव गावो दोह्याः, दम्या गोरहगा' इति च ।
वाह्या रथयोग्या इति नैवं भाषेत प्रज्ञावान् ।। युवागौरित्येनं बयात् धेनु 'रसदा' इति । ह्रस्वो वा महान् वापि वदेत संवहन इति च ॥
(२६-२७-२८-२९) तहेव गंतुमुज्जाणं पव्ययाणि वणाणि य । रुक्खा महल्ल पेहाए नेवं भासेज्ज पनवं ।। अलं पासायखभाणं तोरणाणं गिहाण य । फलिहग्गलनावाणं अलं उदगदोणिणं ।। पोढए चंगवेरे य नंगले मइयं सिया । जंतलठ्ठो व नामो वा गंडिया व अलंसिया।। आसणं सयणं जाणं होज्जा वा किंचुवस्सए । भूओवधाइणि भासं नेवं भासज्ज पनवं ॥
मूल
4