________________
१५४
दशवकालिकसूत्र संस्कृत- आर्यिके प्रार्यिके वापि अम्ब मातृष्वसः इति च ।
पितृष्वसः भागिनेयि इति दुहितः नप्तृके इति च ॥ हले हला इति 'अन्ने' इति भट्टे स्वामिनि गोमिनि । होले गोले वृषले इति स्त्रियं नैवमालपेत् ॥ नामधेयेन तां बयात् स्त्रीगोत्रेण वा पुनः । यथाहमभिगृह्य
आलपेत् लपेद् वां ॥
(१८-१९-२०) मूल- अज्जए पज्जए वावि बप्पो चुल्लपिउ ति य ।
माउला भाइणेज्ज ति प्रत्ते नत्त णिय ति य॥ हे हो हले त्ति अन्ने त्ति भट्टा सामिय गोमिए । होल गोल वसुले त्ति परिसं नेवमालवे ।। नामधेज्जेण गं बूया पुरिसगोत्तण वा पुणो ।
जहारिहमभिगिज्ज आलवेज्ज लवेज्ज वा ॥ संस्कृत- आर्यक प्रार्यक वापि वप्तः क्ष ल्लपितः इति च ।
मातुल भागिनेय इति पुत्र नप्त इति च ।। हे भो हल इति अन्न इति भट्ट स्वामिक गोमिक । होल गोल वृषल इति पुरुषं नवमालपेत् ।। नामधेयेन तं ब्रयात्, पुरुषगोत्रेण वा पुनः । यथार्हमभिगृह्य आलपेत् लपेत् वा।।
(२१) मूल- पंचिदियाण पाणाणं एस इत्थी अयं पुमं ।
जाव ण विजाणेज्जा ताव जाइ ति आलवे ॥ संस्कृत- पञ्चेन्द्रियाणां प्राणानां एषा स्त्री अयं पुमान् ।
यावत्तां(तं) न विजानीयात् तावत् 'जातिः' इत्यालपेत् ।।