________________
१५२
मूल
मल -
संस्कृत - तथैव परुषा भाषा
(११)
मूल
तहेव
फरसा भासा
गुरुभूओवधाइणी ।
सच्चा विसा न वत्तव्वा जओ पावस्स आगमो ॥
गुरुभूतोपघातिनी ।
सत्यापि सा न वक्तव्या यत पापस्य आगमः ॥
( १२ – १३ – १४ )
काणेति पंडगं पंडगे त्ति वा ।
तेणं चोरे त्ति नो वए ॥ जेवहम्मई ।
न तं भासेज्ज पनवं ॥ साणे वा वसुले त्तिय । नेवं भासेज्ज पन्नवं ॥
तहेब काणं बाहियं वा वि रोगि ति
एएन आयामावदोन्न
तहेव होले गोले ति दमए दुहए वावि
वट्ठेण परो
संस्कृत -- तथैव काणं 'काण' इति
व्याधितं वापि रोगोति एतेनान्येन वार्थेन
दशवंकालिकसूत्र
आचारभावदोषज्ञो
तथैव 'होल' 'गोल' इति
'द्रमको '
दुर्भगश्चापि
अज्जिए पज्जिए वावि पिउस्सिए भायणेज्ज ति हले हले ति अन्न त्ति होले गोले वसुले त्ति नामधिज्जेण णं बूया जहारिहमभिगिज्ज
पण्डकं 'पण्डक' इति वा । स्तेनं 'चोर' इति नो वदेत् ॥ परो
हन्यते ।
( १५ – १६ – १७ )
न तं भाषेत प्रज्ञावान् ॥
'श्वा' वा 'वृषल' इति च । नैवं भाषेत प्रज्ञावान् ॥
अम्मो माउस्सिय त्तिय । धूए नत्त लिए त्तिय ।। भट्टे सामिणि गोमिणि । इत्थियं नेवमालवे ॥ इत्थोगोत्तरेण वा पुणो । आलवेज्ज लवेज्ज वा ॥