________________
१५०
दशवकालिकसूत्र
मूल- वितहं पि तहामुत्ति जं गिरं भासए नरो ।
तम्हा सो पुट्ठो पावणं किं पुण जो मुसंवए । संस्कृत-- वितधामपि तथा मूर्ति यां गिरं भाषते नरः ।
तस्मात् स स्पृष्टः पापेन किं पुनर्यो मृषावदेत् ।।
मल
तम्हा गच्छामो बक्खामो अमुगं वा जे भविस्सई । अहं वा गं करिस्सामि एसो वा गं करिस्सई। एवमाई उ जा भासा एसकालम्मि संकिया ।
संपयाईमठे वा तं पि धीरो विवज्जए । संस्कृत- तस्माद् गच्छामो वक्ष्यामोऽमुकं - वा - नो - भविष्यति ।
अहं वेदं करिष्यामि एष वेदं करिष्यति ॥ एवमादिस्तु या भाषा एष्यत्काले शङ्किता । साम्प्रतातीतार्थयोर्वा तामपि धीरो विवर्जयेत् ।।
(८-६ --१०) मूल- अईयम्मि य कालम्मो पच्चुप्पन्नमणागए ।
जमढं तु न जाणेज्जा एयमेयं तु नो वए॥ अईयम्मि य कालम्मी पच्चुप्पन्नमणागए । जत्थ संका भवे तं तु एयमेयं तु नो वए । अईयम्मि य कालम्मी पच्चुप्पन्नमणागए ।
निस्संकियं भवे त तु एयमेयं ति निदिसे ॥ संस्कृत- अतीते च काले प्रत्युत्पन्नानागते ।
यमर्थ तु न जानीयात् 'एवमेवदिति' नो वदेत् ।। अतीते च काले प्रत्युत्पन्नानागते । यत्र शङ्का भवेत्तत्त, 'एवमेवदिति' नो वदेत् ॥ अतीते च काले प्रत्युत्पन्नानागते । निःशङ्कितं भवेद्यत्त 'एवमेतदिति' निर्दिशेत् ॥