________________
१४
दशवकालिकसूत्र संस्कृत- व्याधितो वा अरोगी वा स्नानं यस्तु प्रार्थयते ।
व्युत्क्रान्तो भवत्याचारस्त्यक्तो भवति संयमः ॥ संतीमे सूक्ष्माः प्राणाः घसासु भिलुगासु च । यांस्तु भिक्षुः स्नान् विकटेनोत्प्लावयति । तस्मात्त न स्नान्ति शीतेनोष्णेन वा। यावज्जीवं व्रतं घोरं अस्नानाधिष्टातारः ।। स्नानमथवा कल्कं लोध्र पद्मकानि च । गत्रस्योद्वर्तनाथ नाचरन्ति कदाचिदपि ॥
(६५-६६-६७) मूल- नगिणस्स वा वि मुस्स दोहरोमनहसिणो ।
मेहुणा उवसंतस्स कि विभूसाए कारियं ॥ विभूसावत्तियं भिक्खू कम्मं बंधइ चिक्कणं । संसारसायरे घोरे जेणं पडइ दुरुत्तरे।। विभूसावत्तियं चेयं बुद्धा मन्नति तारिस ।
सावज्जबहुलं चेयं नेयं ताईहिं सेवियं ।। संस्कृत- नग्नस्य वापि मुण्डस्य दीर्घरोमनखवतः ।
मैथुनादुपशान्तस्य किं विभूषया कार्यम् ॥ विभूषा प्रत्ययं भिक्षुः कर्म बध्नाति चिक्कणम् । संसारसागरे घोरे येन पतति दुरुत्तरे ॥ विभूषाप्रत्ययं चेतः बुद्धा मन्यन्ते तादृशम् । सावद्यबहुलं चैतत् नैतत् प्रायिभिः सेवितम् ।।
(६८-६९) मूल- खति अप्पाणममोहसिणो
तवे रया संजम अज्जवे गुणे । धुणंति पावाई पुरेकडाई
नवाई पावाई न ते करेंति ॥
A