SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४ दशवकालिकसूत्र संस्कृत- व्याधितो वा अरोगी वा स्नानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचारस्त्यक्तो भवति संयमः ॥ संतीमे सूक्ष्माः प्राणाः घसासु भिलुगासु च । यांस्तु भिक्षुः स्नान् विकटेनोत्प्लावयति । तस्मात्त न स्नान्ति शीतेनोष्णेन वा। यावज्जीवं व्रतं घोरं अस्नानाधिष्टातारः ।। स्नानमथवा कल्कं लोध्र पद्मकानि च । गत्रस्योद्वर्तनाथ नाचरन्ति कदाचिदपि ॥ (६५-६६-६७) मूल- नगिणस्स वा वि मुस्स दोहरोमनहसिणो । मेहुणा उवसंतस्स कि विभूसाए कारियं ॥ विभूसावत्तियं भिक्खू कम्मं बंधइ चिक्कणं । संसारसायरे घोरे जेणं पडइ दुरुत्तरे।। विभूसावत्तियं चेयं बुद्धा मन्नति तारिस । सावज्जबहुलं चेयं नेयं ताईहिं सेवियं ।। संस्कृत- नग्नस्य वापि मुण्डस्य दीर्घरोमनखवतः । मैथुनादुपशान्तस्य किं विभूषया कार्यम् ॥ विभूषा प्रत्ययं भिक्षुः कर्म बध्नाति चिक्कणम् । संसारसागरे घोरे येन पतति दुरुत्तरे ॥ विभूषाप्रत्ययं चेतः बुद्धा मन्यन्ते तादृशम् । सावद्यबहुलं चैतत् नैतत् प्रायिभिः सेवितम् ।। (६८-६९) मूल- खति अप्पाणममोहसिणो तवे रया संजम अज्जवे गुणे । धुणंति पावाई पुरेकडाई नवाई पावाई न ते करेंति ॥ A
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy