________________
१४२
संस्कृत - गम्भीर विजया एते प्राणा सन्दी पर्यङ्कश्च एतदर्थं
गोचराप्रविष्टस्य निषद्या
एतादृशमनाचारं
आपद्यते
मूल -
विवत्ती
वणीमग
अगुती कुसीलवड्ढणं
(५८-५९)
बंभचेरस्स पाणाणं अवहे वहो । पडिग्धाओ पडिकोहो अगारिणं ॥
बंभचेरस्स इत्थीओ या वि संकणं ।
ठाणं दूरओ
परिवज्जए ||
संस्कृत - विपत्तिब्रह्मचर्यस्य
वनीपकप्रतिघातः
ब्रह्मचर्य कुशीलवर्धनं
मूल- तिन्हमन्नयरा गल्स
जराए
अभिभूयस्स
संस्कृत - त्रयाणामन्यतरकस्य
जरयाऽभिभूतस्य
दसर्वकालिकसूत्र
स्थानं दूरतः
(६०)
निसेज्जा
बाहियस्स
दुष्प्रतिलेख्यकाः । विवर्जिती ॥
यस्य कल्पते ।
अबोधकम् ॥
प्राणानां च वधे वधः ।
प्रतिक्रोधोऽगारिणाम् ॥
स्त्रीतश्चापि शङ्कनम् । परिवर्जयेत् ॥
जस्स कप्पई ।
तव सिणो ॥
निषद्या यस्य कल्पते । व्याधितस्य तपस्विनः ॥
(६१ --- ६२-६३-६४ )
सिणाणं जो उ पस्थए ।
जढो
हवइ संजमो ॥
घसासु
मूल- बाहिओ वा अरोगी वा वीक्jतो होइ आयारो सन्तिमे सुहमा पाणा जे उ भिक्खू सिणायंतो तम्हा ते ण सिणायंति जावज्जीवं वयं घोरं सिणाणं अदुवा कक्कं लोद्धं गायस्सुव्वट्टणट्ठाए नायरंति
सोएण
मिलुगासु य । विडे प्पिलावए ॥
उसिणेण वा ।
असिणाण महिट्ठगा ॥
पउमगाणि य । कयाइ वि ॥