________________
१३६
दशवकालिकसूत्र
संस्कृत- अनिलस्य समारंभ बुद्धा मन्यन्ते तादृशम् ।
सावद्यबहुलं चनं नैनं त्रायिभिः सेवितम् ॥ तालवृन्तेन पत्रण शाखाविधुवनेन वा । न ते बीजितुमिच्छन्ति बीजयितुं वा परेण ।। यदपि वस्त्र वा पात्रं वा कम्बलं 'ताजम् । न ते वातमुदीरयन्ति यतं परिदधते च॥ तस्मादेनं परिज्ञाय दोषं गीतवर्धनम् । वायुकायसमारम्भं यावज्जीवं वर्जयेत् ॥
(४१-४२-४३) वणस्सई न हिसंति मणसा वयसा कायसा । तिविहेण करणजोएण संजया सुसमाहिया ॥ वणस्सई विहि संतो हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य मचक्खुसे ।। तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं ।
वणस्सइसमारंभ जावज्जीवाए वज्जए । संस्कृत- वनस्पति न हिंसन्ति मनसा वचसा कायेन ।
त्रिविधेन करणयोगेन संयताः सुसमाहताः॥ वनस्पति विहिंसन् हिनस्ति तु तदाश्रितान् । वसांश्च विविधान् प्राणान् चाक्षुषांश्चाचाक्षुषान् ॥ तस्मादेनं विज्ञाय दोषं दुर्गतिवर्धनम् । वनस्पतिसमारम्भं यावज्जीवं वर्जयेत् ।।
(४४-४५-- ४६) मूल- तसकायं न हिंसंति मणसा वयसा कायसा ।
तिविहेण करणजोएण संजया सुसमाहिया । तसकायं विहिसंतो हिंसई उ तयस्सिए । तसे य विविहे पाणे चक्खुसे य अचल से ॥ तम्हा एवं वियाणित्ता दोसं दुग्गइवढणं । तसकायसमारंभ जावज्जीवाए वज्जए॥