SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र (३३-३४-३५-३६) मूल- जायतेजं न इच्छंति पावगं जलइत्तए । तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं ॥ पाईणं पडिणं वा वि उड्ढं अणुविसामवि । अहे दाहिणओ वावि बहे उत्तरओ वि य॥ भूयाणमेसमाधाओ हव्यवाहो न संसो । तं पईव पयावा संजया किं चि नारमे ॥ तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं । तेउकायसमारंभं जावज्जीवाए वज्जए । संस्कृत- जाततेजसं नेच्छन्ति पावकं ज्वालयितुम् । तीक्ष्णमन्यतरच्क्षस्त्रं सर्वतोऽपि दुराश्रयम् ॥ प्राच्या प्रतीच्यां वापि ऊर्ध्वमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहेदुत्तरतोऽपि च ॥ भूतानामेष आघातो हव्यवाहो न संशयः । तं प्रदीपप्रतापार्थं संयताः किञ्चिन्नारम्भन्ते ॥ तस्मादेनं परिज्ञाय दोषं दुर्गतिवर्धनम् । तेजस्कायसमारम्भं यावज्जीवं वर्जयेत् ।। (३७-३८-३६--४.) मूल- अनिलस्स समारम् बुद्धा मन्नति तारिसं । सावज्जबहुलं चेय नेयं ताईहिं सेवियं ॥ तालियंटेण पत्तण साहाविहुयणेण वा । न ते वीइउमिच्छंति वीयावेऊण वा परं ॥ जंपि वत्थं व पायं वा कंबलं पायपुछणं । न ते वायमुईरंति जयं परिहरंति य॥ तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं । वाउ कायसमारंभं जावज्जीवाए बज्जए ।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy