________________
दशवकालिकसूत्र
(३३-३४-३५-३६) मूल- जायतेजं न इच्छंति पावगं जलइत्तए ।
तिक्खमन्नयरं सत्यं सव्वओ वि दुरासयं ॥ पाईणं पडिणं वा वि उड्ढं अणुविसामवि । अहे दाहिणओ वावि बहे उत्तरओ वि य॥ भूयाणमेसमाधाओ हव्यवाहो न संसो । तं पईव पयावा संजया किं चि नारमे ॥ तम्हा एवं वियाणित्ता दोसं दुग्गइवड्ढणं ।
तेउकायसमारंभं जावज्जीवाए वज्जए । संस्कृत- जाततेजसं नेच्छन्ति पावकं ज्वालयितुम् ।
तीक्ष्णमन्यतरच्क्षस्त्रं सर्वतोऽपि दुराश्रयम् ॥ प्राच्या प्रतीच्यां वापि ऊर्ध्वमनुदिक्ष्वपि । अधो दक्षिणतो वापि दहेदुत्तरतोऽपि च ॥ भूतानामेष आघातो हव्यवाहो न संशयः । तं प्रदीपप्रतापार्थं संयताः किञ्चिन्नारम्भन्ते ॥ तस्मादेनं परिज्ञाय दोषं दुर्गतिवर्धनम् । तेजस्कायसमारम्भं यावज्जीवं वर्जयेत् ।।
(३७-३८-३६--४.) मूल- अनिलस्स समारम् बुद्धा मन्नति तारिसं ।
सावज्जबहुलं चेय नेयं ताईहिं सेवियं ॥ तालियंटेण पत्तण साहाविहुयणेण वा । न ते वीइउमिच्छंति वीयावेऊण वा परं ॥ जंपि वत्थं व पायं वा कंबलं पायपुछणं । न ते वायमुईरंति जयं परिहरंति य॥ तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं । वाउ कायसमारंभं जावज्जीवाए बज्जए ।