SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १३२ ( २७ – २८ – २४) मूल- पुढविकायं न हिंसंति मणसा वयसा कायसा । करणजोएण संजया तिविण पुढविकायं विहिंसंतो हिंसई तसे य विविहे पाणे चक्खसे दुग्गइवड्ढणं । तम्हा एवं वियाणित्ता दोसं पुढविकायसमारंभ जावज्जीवाए वज्जए ॥ संस्कृत - पृथ्वीकायं न हिंसंति मनसा वचसा कायेन | करणयोगेन संयताः सुसमाहिताः ॥ त्रिविधेन पृथ्वीकार्य विहिंसन् हिनस्ति तु तदाश्रितान् । सांश्च विविधान् प्राणान् चाक्षुषांश्चाचाक्षुषान् । तस्मादेनं विज्ञाय दोषं दुर्गतिवर्धनम् । पृथ्वीकायं समारम्भं यावज्जीवं वर्जयेत् ॥ (३०-३१-३२) मूल दशवेकालिकसूत्र उ य सुसमाहिया ॥ तयस्सिए । अचक्खुसे || आउकार्य न हिसंति मणसा वयसा तिविहेण करणजोएण संजया आउ कार्य विहितो हिंसई उ चक्खुसे य तसे य विविहे पाणे तम्हा एयं वियाणित्ता वोसं आउकायसमारंभ जावज्जीवाए वज्जए ॥ कायसा । सुसमाहिया ॥ तपस्सिए । अचक्खुसे || दुग्गइवड्ढणं । संस्कृत - अप्कायं न हिसंति मनसा वचसा कायेन । करणयोगेन संयताः सुसमाहिताः ॥ त्रिविधेन अप्कायं विहिंसन् हिनस्ति तु तदाश्रितान् । सांश्च विविधान् प्राणान् तस्मादेनं अप्कायसमारम्भं चाक्षुषांश्चाचाक्षुषान् ॥ विज्ञाय दोषं दुर्गतिवर्धनम् । यावज्जीवं वर्जयेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy