________________
१३२
( २७ – २८ – २४)
मूल- पुढविकायं न हिंसंति मणसा वयसा कायसा ।
करणजोएण संजया
तिविण पुढविकायं विहिंसंतो हिंसई तसे य विविहे पाणे
चक्खसे
दुग्गइवड्ढणं ।
तम्हा एवं वियाणित्ता दोसं पुढविकायसमारंभ जावज्जीवाए वज्जए ॥
संस्कृत - पृथ्वीकायं न हिंसंति मनसा वचसा कायेन | करणयोगेन संयताः सुसमाहिताः ॥
त्रिविधेन
पृथ्वीकार्य
विहिंसन् हिनस्ति तु तदाश्रितान् । सांश्च विविधान् प्राणान् चाक्षुषांश्चाचाक्षुषान् । तस्मादेनं विज्ञाय दोषं दुर्गतिवर्धनम् । पृथ्वीकायं समारम्भं यावज्जीवं वर्जयेत् ॥ (३०-३१-३२)
मूल
दशवेकालिकसूत्र
उ
य
सुसमाहिया ॥
तयस्सिए ।
अचक्खुसे ||
आउकार्य न हिसंति मणसा वयसा तिविहेण करणजोएण संजया
आउ कार्य
विहितो हिंसई उ
चक्खुसे
य
तसे य विविहे पाणे तम्हा एयं वियाणित्ता वोसं
आउकायसमारंभ जावज्जीवाए वज्जए ॥
कायसा ।
सुसमाहिया ॥
तपस्सिए ।
अचक्खुसे ||
दुग्गइवड्ढणं ।
संस्कृत - अप्कायं न हिसंति मनसा वचसा कायेन । करणयोगेन संयताः सुसमाहिताः ॥
त्रिविधेन अप्कायं विहिंसन् हिनस्ति तु तदाश्रितान् ।
सांश्च विविधान् प्राणान्
तस्मादेनं
अप्कायसमारम्भं
चाक्षुषांश्चाचाक्षुषान् ॥
विज्ञाय दोषं दुर्गतिवर्धनम् । यावज्जीवं वर्जयेत् ॥