________________
!
!!!
दशवकालिकसूत्र संस्कृत- यदपि वस्त्र वा पात्र वा कम्बलं पादप्रोञ्छनम् ।
तदपि संयम-लज्जार्थं धारयन्ति परिदधते च ॥ न स परिग्रह उक्तः ज्ञातपुत्रेण त्रायिणा (तायिना) । मूर्छा परिग्रह उक्त इत्युक्तं महर्षिणा ।।
(२२) मूल- सव्वत्थुवहिणा बुद्धा संरक्षणपरिग्गहे ।
अवि अप्पणो वि देहम्मि नायरति ममाइयं ॥ संस्कृत- सर्वत्रोपधिना बुद्धाः संरक्षणाय परिगृह्णन्ति । अप्यात्मनोऽपि देहे नाचरन्ति ममायितम् ।।
(२३) मूल- अहो निच्चं तवोकम्मं सव्वबुद्धहि वणियं ।
जा य लज्जासमा वित्ती एगभत्तं च भोयणं । संस्कृत- अहो नित्यं तपःकर्म सर्वबुद्धवर्णितम् । या च लज्जासमा वृत्तिः एकभक्तं च भोजनम् ।।
(२४-२५-२६) मूल- सन्ति मे सुहमा पाणा तसा अदुव थावरा ।
जाई रामओ अपासंतो कहमेसणियं चरे।। उवउल्लं बोयसंसत पाणा निवडिया महि । विया ताई विवज्जेज्जा रामो तत्थ कहं चरे ॥ एयं च दोसं बठूणं नायपुत्तण भासियं ।
सव्वाहारं न भुजति निग्गंथा राइमोयणं । संस्कृत- सन्तीमे सूक्ष्माः प्राणाः असा अथवा स्थावराः ।
यान् रात्री अपश्यन् कथमेषणीयं चरेत् ।। उदका बीजसंसक्तं प्राणाः निपतिता मह्याम् । दिवा तान् विवर्जयेद् रात्री तत्र कथं घरेत् ।। एनं च दोषं दृष्ट्वा ज्ञातपुत्रेण भाषितम् । सर्वाहारं न भुञ्जते निम्रन्था रात्रिभोजनम् ।।