________________
दशवकालिकसूत्र.
१२८ संस्कृत- चित्तवदचित्तं वा अल्पं वा यदि वा बहु ।
दन्तशोधनमात्रमपि अवग्रहे अयाचित्वा । तदात्मना न गृह्णन्ति नापि ग्राहयन्ति परम् । अन्यं वा गृह्णन्तमपि नानुजानन्ति संयताः ।।
(१६-१७) मूल- अबंभचरियं घोरं पमाय दुरहिट्टियं ।
नायरंति मुणी लोए भयाययणवज्जिणो॥ मूलमेयमहम्मस्स
महादोससमुस्सयं । तम्हा मेहुणसंसग्गं निग्गंथा बज्जयंति णं ॥ संस्कृत- अब्रह्मचर्य घोरं प्रमादं दुरधिष्ठम् ।
नाचरन्ति मुनयो लोके भेदायतनवर्जिनः ।। मूलमेतद् अधर्मस्य महादोषसमुच्छ यम् । तस्मात् मैथुनसंसर्ग निन्था वर्जयन्ति ।।
(१८-१९) मूल- विडमुम्भेइमं लोणं तेल्लं सप्पि च फाणियं ।
न ते सन्निहिमिच्छंति, नायपुत्त - वोरया ॥ लोमस्सेसो अणुफासो मन्ने अन्नयरामवि ।
जे सिया सनिहीकामे गिही पब्बइए न से॥ संस्कृत- विडमुद्भद्य लवणं तैलं सर्पिश्च फाणितम् ।
न ते सन्निधिमिच्छंति ज्ञातपुत्र - वचोरताः ।। लोभस्यषोऽनुस्पर्शः
मन्येऽन्यतरदपि । यः स्यात्सन्निधिकामः गृहो प्रवजितो न सः ।।
(२०-२१) मूल- जंपि बत्थं व पायं वा कंबलं पायपुछणं
तं "पि संजम-लज्जट्ठा धारंति परिहरंति य॥ न सो परिग्गहो वृत्तो नायपुत्तण ताइणा । मुच्छा परिगहो वृत्तो इइ वृत्त महेसिणा ॥