________________
१२६
मूल-
संस्कृत — तत्रदं प्रथमं अहिंसा निपुणं
मूल
(e)
तत्थिमं पढमं ठाणं महावीरेण अहिंसा निउणं विट्ठा सम्बभएस
मूल
जावंति लोए
मूल
ते
जाणमजाणं वा
सध्वे जीवा वि इच्छंति तम्हा पाणिवहं घोरं
संस्कृत — यावन्तो लोके प्राणाः
स्थानं महावीरेण दृष्टा सर्वभूतेषु
संस्कृत — आत्मार्थं परार्थं वा
मृषावादश्च
अविश्वासश्च
दशवैकालिकसूत्र
थावरा |
( १० – ११ ) पाणा तसा अदुव न हणे णो वि घायए ॥ जीविउ न मरिज्जिउ । निग्गंथा वज्जयंति णं ॥
देसियं ।
संजमो ॥
त्रसा अथवा स्थावराः ।
न हन्यान्नोऽपि घातयेत् ॥ जीवितु
तान् जानन्नजानन् वा सर्वे जीवा अपीच्छन्ति न मतुम् । तस्मात् प्राणिवधं घोरं निग्रन्था वर्जयन्ति णं ॥ (१२-१३ ) अप्पणट्ठा परट्ठा वा कोहा वा जइ वा भया । हिंसगं न मुसं बूया नो वि मुसावाओ य लोगम्मि अविस्सासो य भूयाणं
अन्नं वयावए ॥
सव्व साहूहि तम्हा मोसं
देशितम् ।
संयमः ॥
क्रोधाद्वा यदि वा भयात् ।
हिंसकं न मृषा ब्रूयात् नोऽप्यन्यं वादयेत् ॥
सर्वसाधुभिर्गर्हितः ।
लोके भूतानां तस्मान्मृषा विवर्जयेत् ॥
गरहिओ । विवज्जए ॥
(१४-१५)
चित्तमं तमचित्त
वा अप्पं वा जइ वा बहु । पि ओग्गहंसि
दंतसोहणमेतं
अजाइया ॥
तं अप्पणा न गेव्हंति नो वि गेण्हावए परं । अनं वा गेहमाणं पि नाणुजाणंति
संजया ॥