________________
११८
दशवकालिकसूत्र
आयरिए आराहेइ समणे यावि तारिसो ।
गिहत्था वि णं पूर्यति जेण जाणंति तारिसं ॥ संस्कृत- आचार्यानाराधयति श्रमणांश्चापि तादृशः ।
गृहस्था अप्येनं पूजयन्ति येन जानन्ति तादृशम् ।।
मूल- तव तेणे वय तेणे स्वतेणे य जे गरे ।
आयार-भावतेणे य कुव्वह 'देवकिन्विसं ॥ संस्कृत- तपस्तेनः वचःस्तेनः रूपस्तेनस्तु यो नरः ।
आचार-भावस्तेनश्च करोति दैव-किल्विषम् ।।
मूल- लक्षण वि देवत्तं उववन्नो देवकिदिवसे ।
तत्था वि से याणाइ कि मे किच्चा इमं फलं ॥ संस्कृत- लब्ध्वापि देवत्वं उपपन्नो देवकिल्विषे । तत्रापि स न जानाति किं मे कृत्वा इदं फलम् ॥
(४८) मूल- तत्तो वि से चइत्ताणं लम्भिही एलमूययं !
नरयं तिरिक्खजोणि वा बोही जत्थ सुदुल्लहा ॥ संस्कृत- ततोऽपि स च्युत्वा लप्स्यते एडमूकताम् ।
नरकं तिर्यग्योनि वा बोधिर्यत्र सुदुर्लभा ।।
(४६) मूल- एयं च दोसं वळूणं नायपुत्तण
अणुमायं पि मेहावी माया-मोसं संस्कृत- एनं च दोषं दृष्ट्वा ज्ञातपुत्रण
अणुमात्रमपि मेधावी माया-मृषा
भासियं । विवज्जए ।
भाषितम् । विवर्जयेत् ।।