________________
दशवकालिक सूत्र
मूल- आयरिए नाराहेइ समणे यावि तारिसो ।
गिहत्था वि गं गरहति जेण जाणति तारिसं ॥ संस्कृत- आचार्यान्नाराधयति श्रमणानपि तादृशः । गृहस्था अप्येनं गहतं येन जानन्ति तादृशम् ।।
(४१) मूल - एवं तु अगुणप्पेही गुणाणं च विवज्जओ ।
तारिसो मरणंते वि नाराहेइ संवरं ॥ संस्कृत- एवं तु अगुणप्रेक्षी गुणानां च विवर्जकः । तादृशो मरणान्तेऽपि नाराधयति संवरम् ।।
(४२) मूल- तवं कुम्वइ मेहावी पणीयं बज्जए रसं ।
मज्जपमायविरओ तवस्सी अइउक्कसो॥ संस्कृत-- तपः करोति मेधावी प्रणीतं वर्जयेद् रसम् ।
मद्यप्रमादविरतः तपस्वी अत्युत्कर्षः ॥
मूल- तस्स पस्सह कल्लाणं अणेगसाहुपूइयं ।
विउलं अत्थसंजुत्त कित्तइस्सं सुणेह मे ॥ संस्कृत - तस्य पश्यत कल्याणं अनेकसाघुपूजितम् । विपुलमर्थसंयुक्त कीर्तयिष्ये शृणुत मम ॥
(४४) मूल- एवं तु गुणप्पेही अगुणाणं विवज्जो ।
तारिसो मरणते वि आराहेइ संवरं ॥ संस्कृत- एवं तु गुणप्रेक्षी अगुणानां विवर्जकः ।
तादृशो मरणान्तेपि आराधयति संवरम् ।।