________________
दशवकालिकसूत्र संस्कृत- स्यादेकको लब्ध्वा विविधं पान-भोजनम् ।
भद्रकं भद्रकं भुक्त्वा विवर्ण विरसमाहरेत् ।। जानन्तु तावदिमे श्रमणा आयतार्थी अयं मुनिः । सन्तुष्टः सेवते प्रान्तं रूक्षवृत्तिः सुतोषकः ।। पूजनार्थी यशोकामी मान - सन्मान - कामकः । बहु प्रसूते पापं मायाशल्यं च करोति ।।
मूल-- सुरं वा मेरगं वावि अन्न वा मज्जगं रसं ।
ससक्खन पिबे भिक्खू जसं सारक्खमप्पणो॥ संस्कृत- सुरां वा मेरकं वापि अन्यद्वा माद्यकं रसम् । स्व-(स) साक्ष्यं न पिबेद् भिक्षुः यशः संरक्षन्नात्मनः ।।
(३७) मूल- सिया एगइओ तेणो न मे कोइ वियाणई ।
तस्स पस्सह दोसाइं निर्या च सुणेह मे ॥ संस्कृत- पिबति एककः स्तेन न मां कोपि विजानाति ।
तस्य पश्यत दोषान् निकृति च शृणुत मम ।।
मूल- वड्ढई सोंडिया तस्स माया मोसं च भिक्खुणो ।
अयसो य अनिव्वाणं सययं च असाहुया ।। संस्कृत- वर्धते शौण्डिता तस्य माया मृषा च भिक्षोः ।
अयशश्चानिर्वाणं सततं च असाधुता ॥
मूल- णिच्चुव्वेगो जहा तेणो अत्तकम्मेहि दुम्मई ।
तारिसो मरणंते वि नाराहेइ संवरं ॥ संस्कृत- नित्योद्विग्नो यथा स्तेनः टात्मकमा दुर्मतिः ।
तादृशो मरणान्तेऽपि नाराधयति संवरम् ।।