________________
१०४
दशवकालिकसूत्र
मूल- अग्गलं फलिहं वारं कवार वावि संजए ।
अवलंबिया न चिट्ठज्जा गोयरग्गगो मुणी॥ संस्कृत--- अर्गला परिघं द्वारं कपाटं वापि संयतः ।
अवलम्ब्य न तिष्ठेत् गोचराप्रगतो मुनिः ॥
मूल
(१०-११) समणं माहणं वावि किविणं वा वणीमगं । उवसंकंतं भत्ता पाणहाए व संजए॥ तं अइक्कमित्त न पविसे न चिठे चक्खु-गोयरे ।
एगंतमवक्कमित्ता तत्य चिट्ठज्ज संजए॥ संस्कृत- श्रमणं ब्राह्मणं वापि कृपणं वा वनीपकम् ।
उपसंक्रामन्तं भक्तार्थ पानार्थ वा संयतः ॥ तमतिक्रम्य न प्रविशेत् न तिष्ठेत् चक्षुर्गोचरे । एकान्तमवक्रम्य तत्र तिष्ठेत् संयतः॥
(१२) मूल- वणीमगस्स वा तस्स दायगस्सुमयस्स वा ।
अप्पत्तियं सिया होज्जा लहुत्त पवयणस्स वा ।। संस्कृत- वनीपकस्य वा तस्य दायकस्योभयो ।
अप्रीतिकं स्याद् भवेत् लघुत्वं प्रवचनस्य वा॥
मूल- पडिसेहिए व दिने वा तो तम्मि नियत्तिए ।
उवसंकमेन भत्तट्ठा पाणगए व संजए॥ संस्कृत- प्रतिषिद्धे वा दत्ते वा ततस्तस्मिन् निवृत्त ।
उपसंक्रामेद् भक्तार्थ पानार्थ वा संयतः॥