SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १०२ दशवकालिकसूत्र मूल- कालेण निक्खमे भिक्खु कालेण य पडिक्कमे । अकालं च विवज्जित्ता काले कालं समायरे ॥ संस्कृत- कालेन निष्कामेद् भिक्षु कालेन च प्रतिक्रामेत् । अकालं च विवर्ण्य काले कालं समाचरेत् ॥ मूल- अकाले चरसि भिक्खू कालं न पडिलेहसि । अप्पाणं च किलामेसि सन्निवेशं च गरिहसि ॥ संस्कृत- अकाले चरसि भिक्षो, कालं न प्रतिलिखसि । आत्मानं च क्लामयसि सन्निवेशं च गर्हसे ॥ (६) मूल- सइ कालो चरे भिक्खू, कुज्जा पुरिसकारियं । अलाभो त्ति न सोएज्जा तवो ति - अहियासए ॥ ... संस्कृत- सति काले चरेद् भिक्षुः कुर्यात् पुरुषकारकम् । 'अलाभ' इति न शोचेत् तप इति अधिसहेत । मूल- तहेवुच्चावया पाणा भत्तट्ठाए समागया । त उज्जुयं न गच्छेज्जा जयमेव परक्कमे ॥ संस्कृत- तथैवोच्चावचाः प्राणाः भक्तार्थं समागताः । तहजुकं न गच्छेत् यतमेव पराक्रमेत् ॥ (८) मूल- गोयरग्गपविट्ठो उ न निसीएज्ज कत्थई । ... कहं च न पबंधेज्जा चिठ्ठित्ताण व संजए॥ संस्कृत - गोचराग्र प्रविष्टस्तु न निषीदेत् कुत्रचित् । कथां च न प्रबध्नीयात् स्थित्वा वा संयतः ।। '
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy