________________
१०२
दशवकालिकसूत्र
मूल- कालेण निक्खमे भिक्खु कालेण य पडिक्कमे ।
अकालं च विवज्जित्ता काले कालं समायरे ॥ संस्कृत- कालेन निष्कामेद् भिक्षु कालेन च प्रतिक्रामेत् ।
अकालं च विवर्ण्य काले कालं समाचरेत् ॥
मूल- अकाले चरसि भिक्खू कालं न पडिलेहसि ।
अप्पाणं च किलामेसि सन्निवेशं च गरिहसि ॥ संस्कृत- अकाले चरसि भिक्षो, कालं न प्रतिलिखसि । आत्मानं च क्लामयसि सन्निवेशं च गर्हसे ॥
(६) मूल- सइ कालो चरे भिक्खू, कुज्जा पुरिसकारियं ।
अलाभो त्ति न सोएज्जा तवो ति - अहियासए ॥ ... संस्कृत- सति काले चरेद् भिक्षुः कुर्यात् पुरुषकारकम् ।
'अलाभ' इति न शोचेत् तप इति अधिसहेत ।
मूल- तहेवुच्चावया पाणा भत्तट्ठाए समागया ।
त उज्जुयं न गच्छेज्जा जयमेव परक्कमे ॥ संस्कृत- तथैवोच्चावचाः प्राणाः भक्तार्थं समागताः । तहजुकं न गच्छेत् यतमेव पराक्रमेत् ॥
(८) मूल- गोयरग्गपविट्ठो उ न निसीएज्ज कत्थई । ...
कहं च न पबंधेज्जा चिठ्ठित्ताण व संजए॥ संस्कृत - गोचराग्र प्रविष्टस्तु न निषीदेत् कुत्रचित् ।
कथां च न प्रबध्नीयात् स्थित्वा वा संयतः ।।
'