________________
पंचमं पिंडेसणा अज्झयणं (बीओ उद्देसो)
(१) मूल- पडिग्गहं संलिहिताणं लेव-मायाए संजए ।
दुगंधं वा सुगंध वा सव्वं भजे न छड्डए । संस्कृत- प्रतिग्रहं संलिह्य लेप-मात्रया संयतः । दुर्गन्धं वा सुगन्धं वा सर्वं भुजीत न छर्देत् ।।
(२) सेज्जा निसोहियाए समावन्नो व गोयरे ।
अयावयट्ठा भोच्चाणं जइ तेणं न संथरे । संस्कृत- शय्यायां नषेधिक्यां समापन्नो वा गोचरे ।
अयावदर्थं भुक्त्वा णं यदि तेन न संस्तरेत् ॥
मूल
मूल- तओ काणमुन्न भत्त-पाणं गवेसए ।
विहिणा पुव उत्तण इमेणं उत्तरेण य॥ ततः कारणे उत्पन्ने भक्त-पानं गवेषयेत् । विधिना पूर्वोक्तेन अनेन उत्तरेण च ॥
१०.