________________
दशवकालिकसूत्र
संस्कृत- अरसं विरसं वापि सूपितं (प्य) वा असूपितम् (प्यम्) ।
आद्रं वा यदि वा शुष्कं मन्थु-कुल्माष - भोजनम् ।। उत्पन्नं नाति होलयेत, अल्पं वा बहु प्रामुकम् । मुधालब्धं मुधाजीवी भुञ्जीत दोषवर्जितम् ।।
(१००) मूल- दुल्लहा उ मुहादाई मुहाजोवी वि दुल्लहा । मुहादाई मुहाजोवो वो वि गच्छंति सोग्गई ॥
-त्तिबेमि संस्कृत- दुर्लभास्तु मुधादायिनः मुधाजीविनोऽपि दुर्लभाः ।
मुधादायिनो मुधाजीविनः द्वावपि गच्छतः सुगतिम् ॥
-इति ब्रवीमि
पिंडेसणा पढमो उई सो सम्मत्तो।