SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र संस्कृत- अरसं विरसं वापि सूपितं (प्य) वा असूपितम् (प्यम्) । आद्रं वा यदि वा शुष्कं मन्थु-कुल्माष - भोजनम् ।। उत्पन्नं नाति होलयेत, अल्पं वा बहु प्रामुकम् । मुधालब्धं मुधाजीवी भुञ्जीत दोषवर्जितम् ।। (१००) मूल- दुल्लहा उ मुहादाई मुहाजोवी वि दुल्लहा । मुहादाई मुहाजोवो वो वि गच्छंति सोग्गई ॥ -त्तिबेमि संस्कृत- दुर्लभास्तु मुधादायिनः मुधाजीविनोऽपि दुर्लभाः । मुधादायिनो मुधाजीविनः द्वावपि गच्छतः सुगतिम् ॥ -इति ब्रवीमि पिंडेसणा पढमो उई सो सम्मत्तो।
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy