________________
दशवकालिकसूत्र
(९४) मूल- वीसमंतो इमं चिते हियमढें लाभमठिओ ।
जइ मे अणुग्गहं कुज्जा साहू होज्जामि तारिओ ॥ संस्कृत- विश्राम्यन् इमं चिन्तयेत, हितमर्थं लाभार्थिकः । यदि मेऽनुग्रहं कुर्यु: साधवो भवामि तारितः॥
(६५-६६) मूल- साहवो तो चियत्तण निमंतेज्ज जहक्कम ।
जेइ तत्थ केइ इच्छज्जा तेहिं सद्धि तु भुजए । अह कोइ न इच्छेज्जा तओ भुजेज्ज एक्कओ ।
आलोए भायणे साहू जयं अपरिसाडयं ॥ संस्कृत- साधूस्ततः 'चियत्तण' निमन्त्रयेद् यथाक्रमम् ।
यदि तत्र केचिदिच्छेयुः तैः सार्धं तु भुजीत ।। अथ कोऽपि नेच्छेत, ततः भुजीत एककः । आलोके भाजने साधुः यतमपरिशाटयन् ।।
() मूल- तित्तगं व कडुयं व कसायं अविलं व मुहरं लवणं वा ।
एय लद्धमन्नपउत्तं महु-घयं व मुंजेज्ज संजए । सस्कृत- तिक्तकं वा कटुकं वा कषायं अम्लं वा मधुरं लवणं वा । एतल्लन्धमन्यार्थप्रयुक्तं मधु-घृतमिव भुजीत संयतः ।।
(E८-६९) मूल- अरसं विरसं वावि सूइयं वा असूइयं ।
उल्लं वा जइ वा सुक्कं मंथु - कुम्मास - भोयणं । उप्पण्णं नाइ होलेज्जा अप्पं पि बहु फासुय । मुहालद्धं मुहाजीवी भुजेज्ज दोसवज्जिय ॥