SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ दशवकालिकसूत्र १८२-८३) मूल सिया य गोयरग्गगओ इच्छेज्जा परिभोत्त यं । कोगं भित्तिमूलं वा पडिलेहिताणं फासुयं ॥ अणुनवेत्त मेहावो पडिच्छन्नम्मि संवडे । हत्थगं संपमज्जिता तत्थ भुजेज्ज संजए॥ संस्कृत-- स्याच्च गोचराग्रगतः इच्छेत् परिभोक्तुम् । कोष्ठकं भित्तिमूल वा प्रतिलेख्य प्रासुकम् ।। अनुज्ञाप्य मेधावी प्रतिच्छन्ने संवृते । हस्तकं संप्रमृज्य तत्र भुजीत संयतः ॥ (८४-८५-८६) मूल- तत्थ से भुजमाणस्स अट्ठियं कंटओ सिआ । तण-कट्ठ सक्करं वावि अन्नं वावि तहाविहं ॥ तं उक्खि वित्त न निक्खिवे आसएण न छड्डए । हत्थेण तं गहेऊणं एगंतमवक्कमे॥ एर्गतमवक्कमित्ता अचितं पडिलेहिया । जयं परिट्ठवेज्जा परिठ्ठप्प पडिक्कमे ॥ संस्कृत-- तत्र तस्य भुजानस्य अस्थिकं कण्टकः स्यात् । तृण-काष्ठ-शर्करा वापि अन्यद्वापि तथाविधम् ।। तद् उत्क्षिप्य न निक्षिपेत् आस्यकेन न छर्दयेत् । हस्तेन तद गृहीत्वा एकान्तमवक्रामेत् ।। एकान्तमवक्रम्य अचित्त प्रतिलेख्य । यतं परिस्थापयेत् परिस्थाप्य प्रतिक्रामेत् ।। (८७-८८) चूल- सिया य भिक्खू इच्छेज्जा संज्जमागम्म भोत्त यं । सपिंडपायमागम्म उडयं पडिलेहिया ॥ विणएण पविसित्ता सगासे गुरुणो णो । इरियावहियमायाय आगओ य पडिक्कमे ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy