________________
८६
मूल
मूल
(६५-६६ )
संस्कृत — भवेत् काष्ठं शिला वापि स्थापितं
होज्ज कट्ठे सिलं वावि संकमट्ठाए
ठवियं
न तेण भिक्खू गच्छेज्जा
गंभीरं शुसिरं चैव
मूल
न तेन भिक्षुर्गच्छेद् गम्भीरं शुषिरं चैव
संक्रमार्थं तच्च
इट्टालं वावि एगया ।
तं च होज्ज चलाचलं ॥ दिट्ठो तत्थ असंजमो ।
सव्वयिसमाहिए ॥
इट्टालं
संस्कृत — निश्रण फलकं पीठं
(६७-६८-६९ )
वापि एकदा |
भवेच्चलाचलम् ।।
दृष्टस्तत्रासंयमः ।
सर्वेन्द्रियसमाहितः ।।
दशर्वकालिक सूत्र
निस्सेण फलगं पीढं
उस्तवित्ताणमारहे ।
मंच कोलं च पासायं समणट्ठाए व दावए ॥ दुरूहमाणी पवडेज्जा हत्थं पायं वा लूसए । पुढविजीवे वि हिंसेज्जा जे य तन्निस्सिया जगा ॥ एयारिसे महादोसे जाणिऊण महेसिणो ।
तम्हा मालोहडं भिक्खं
न पडिगेण्हंति संजया ॥
उत्सृत्य
आरोहेत् ।
मञ्चं कीलं च प्रासादं श्रमणार्थं वा दायक: (का) ।। आरोहन्ती प्रपतेत् हस्तं पादं वा लूषयेत् । पृथिवी जीवान् विहिंस्यात् यांश्च तन्निश्रितान् 'जगा' ॥ एतादृशान् महादोषान् ज्ञात्वा
महर्षयः । संयताः ॥
तस्मान्मालापहृतां भिक्षा न प्रतिगृह्णन्ति
(७०) आमं छिन्न
आभगं
कंद मूलं पलंबं वा तु बागं सिंगवेरं च संस्कृत -- कंद मूलं प्रलम्बं वा आमं छिन्न तुम्बकं शृङ्गवेरं च आमकं
व सन्निरं ।
परिवज्जए ॥
वा सन्निरम् । परिवर्जयेत् ॥