SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ८६ मूल मूल (६५-६६ ) संस्कृत — भवेत् काष्ठं शिला वापि स्थापितं होज्ज कट्ठे सिलं वावि संकमट्ठाए ठवियं न तेण भिक्खू गच्छेज्जा गंभीरं शुसिरं चैव मूल न तेन भिक्षुर्गच्छेद् गम्भीरं शुषिरं चैव संक्रमार्थं तच्च इट्टालं वावि एगया । तं च होज्ज चलाचलं ॥ दिट्ठो तत्थ असंजमो । सव्वयिसमाहिए ॥ इट्टालं संस्कृत — निश्रण फलकं पीठं (६७-६८-६९ ) वापि एकदा | भवेच्चलाचलम् ।। दृष्टस्तत्रासंयमः । सर्वेन्द्रियसमाहितः ।। दशर्वकालिक सूत्र निस्सेण फलगं पीढं उस्तवित्ताणमारहे । मंच कोलं च पासायं समणट्ठाए व दावए ॥ दुरूहमाणी पवडेज्जा हत्थं पायं वा लूसए । पुढविजीवे वि हिंसेज्जा जे य तन्निस्सिया जगा ॥ एयारिसे महादोसे जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं न पडिगेण्हंति संजया ॥ उत्सृत्य आरोहेत् । मञ्चं कीलं च प्रासादं श्रमणार्थं वा दायक: (का) ।। आरोहन्ती प्रपतेत् हस्तं पादं वा लूषयेत् । पृथिवी जीवान् विहिंस्यात् यांश्च तन्निश्रितान् 'जगा' ॥ एतादृशान् महादोषान् ज्ञात्वा महर्षयः । संयताः ॥ तस्मान्मालापहृतां भिक्षा न प्रतिगृह्णन्ति (७०) आमं छिन्न आभगं कंद मूलं पलंबं वा तु बागं सिंगवेरं च संस्कृत -- कंद मूलं प्रलम्बं वा आमं छिन्न तुम्बकं शृङ्गवेरं च आमकं व सन्निरं । परिवज्जए ॥ वा सन्निरम् । परिवर्जयेत् ॥
SR No.010809
Book TitleAgam 42 Mool 03 Dashvaikalik Sutra
Original Sutra AuthorN/A
AuthorMishrimalmuni
PublisherMarudharkesari Sahitya Prakashan Samiti Jodhpur
Publication Year
Total Pages335
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, & agam_dashvaikalik
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy