________________
दशवकालिकसूत्र संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
उदके भवेन्निक्षिप्तं उत्तिंग-पनकेषु वा ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।
(६१-६२) मूल- असणं पाणगं वावि खाइमं साइमं तहा ।
तेउम्मि होज्ज निक्खित्तं तं च संघट्टिया दए । तं भवे भत्त पाणं तु संजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
तेजसि भवेन्निक्षिप्तं तच्च संघव्य दद्यात् ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(६३-६४)
मूल- एवं उस्सक्किया ओसक्किया उज्जालिया पज्जालिया
निव्वाविया । उस्सिचिया निस्संचिया ओवत्तिया ओयारिया दए । तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- एवमुत्ष्वक्य अवष्वक्य उज्ज्वाल्य प्रज्वाल्य निर्वाप्य ।
उत्सिच्य निषिच्य अपवर्त्य अवतार्य दद्यात् ।। तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।