________________
दशवकालिकसूत्र (५५-५६) उद्दे सियं कोयगडं पूईकम्मं च आहडं । अझोयर पामिच्चं मोसजायं च वज्जए॥ उग्गमं से पच्छेज्जा कस्सट्ठा केण वा कडं ।
सोच्चा निस्संकियं सुद्धं पडिगाहेज्जा संजए । संस्कृत- औद्देशिकं क्रोतकृतं पूतिकर्म चाहृतम् ।
अध्यवतर प्रामित्यं मिश्रजातं च वर्जयेत् ॥ उद्गमं तस्य पृच्छेत् कस्याएं केन वा कृतम् । श्रुत्वा निःशङ्कितं शुद्ध प्रतिगृह्णीयात् संयतः॥
(५७-५८) मूल- असणं पाणगं वावि खाइमं साइमं तहा ।
पुप्फेसु होज्ज उम्मीसं बीएसु हरिएसु वा॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
बैंतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा । पुष्पर्भवेदुन्मिश्र
बीजहरितर्वा । तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(५६-६०) असण पाणगं वावि खाइमं साइमं तहा । उदगम्मि होज्ज निक्खित्त उत्तिगपणगेसु वा॥ तं भवे मत्त-पाणं तु संजयाण अकप्पियं । बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥
-मूल