________________
2
.
दशवकालिक सूत्र (४६-५०) मूल- असणं पाणगं वा वि खाइमं साइमं तहा ।
जं जाणिज्ज सुणिज्जा वा पुण्णट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
वितियं पडियाइक्ले न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
यज्जानीयात् शृणुयाद्वा पुण्यार्थं प्रकृतमिदम् ।। तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षोत न मे कल्पते तादृशम् ।।
(५१-५२) मूल- असणं पाणगं वा वि खाइमं साइमं तहा ।
जं जाणेज्जा सुणेज्जा वा वणिमट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
यज्जानीयात् शृणुयाद्वा वनीपकार्थ प्रकृतमिदम् ।। तद् भवेद् भक्त-पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
(५३-५४) मूल- असणं पाणगं वा वि खाइमं साइमं तहा ।
जं जाणेज्जा सुणेज्जा वा समणट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अकप्पियं ।
बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
यज्जानीयात् शृणुयादा श्रमणार्थ प्रकृतमिदम् ।। तद् भवेद् भक्त पानं तु संगतानामका कम् । ददतीं प्रत्याचक्षीत न मे कल्पते तादृशम् ॥