________________
७८
दशवकालिक सूत्र संस्कृत- स्तनकं पावयन्तो दारकं वा कुमारिकाम् ।
तं (तां) निक्षिप्य रुदन्तं आहरेत् पान-भोजनम् ।। तद् भवेद् भक्तपानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥
(४४) मूल-- जं भवे भत्त - पाणं तु कप्पाकप्पम्मि संकियं ।
बेतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- यद् भवेद् भक्तपानं तु कल्प्याकल्प्ये शङ्कितम् ।
ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ।।
मूल- दगवारएण पिहियं नोसाए पीढएण वा ।
लोढण वा वि लेवेण सिलेसेण व केणइ ॥ तं च उम्मिदिया देज्जा समणहाए व दावए ।
देतियं पडियाइक्खे न मे कप्पइ तारिसं ॥ संस्कृत- 'दगवारएण' पिहितं 'नीसाए' पीठकेन वा ।
'लोढेण' वापि लेपेन श्लेषेण वा केनचित् ।। तच्चोद्भिद्य दद्यात् श्रमणार्थं वा दायकः । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥
मूल- असणं पाणगं वा वि खाइमं साइमं तहा ।
जं जाणेज्जा सुणेज्जा वा दाणट्ठा पगडं इमं ॥ तं भवे भत्त-पाणं तु संजयाण अप्पियं ।
दंतियं पडियाइक्खे न मे कप्पइ तारिस ॥ संस्कृत- अशनं पानकं वापि खाद्य स्वाद्य तथा ।
यज्जानीयात् शृणुयाद्वा दानार्थ प्रकृतमिदम् ॥ तद् भवेद् भक्त पानं तु संयतानामकल्पिकम् । ददती प्रत्याचक्षीत न मे कल्पते तादृशम् ॥