________________
लरूपतया विस्तारेण 'देशोनमर्द्धयोजनं' गव्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते वा व ३प्रतिपत्तौ
भावना-लवणसमुद्रे जम्बूद्वीपाद् धातकीखण्डद्वीपाच प्रत्येकं पञ्चनवतिपश्चनवतियोजनसहस्राणि गोतीर्थ, गोतीर्थ नाम तडागा- वेलाधराः * दिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तेः, मध्यभागावगाहस्तु दश योजनसहस्रप्रमाणवि- उद्देशः २
स्तारः, गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाहुलासङ्ख्येयभागः, ततः परं समतलाद् भूभागादारभ्य सू० १५८ क्रमेण प्रदेशहान्या तावन्नीचलं नीचतरत्वं परिभावनीयं यावत्पश्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्तेपु समतलं भूभागमपेक्ष्योण्डवं योजनसहस्रमेकं, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च? तत्र समतले भूभागे प्रथमतो जलवृद्धिर
लसलयेयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्धया जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावदुभयतोऽपि । पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहनपर्यन्ते चोभयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं भवति ?-तत्र प्रदेशे समतलभूभागमपेक्ष्यावगाहो योजनसहस्रं, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भागे दशयोजनसहस्रविस्तारेऽवगाहो योजनसहस्रं जलवृद्धिः पोडश योजनसहस्राणि, पातालकलशगतवायुक्षोभे च तेषामुपर्यहोरात्रमध्ये द्वौ र वारौ किश्चिन्न्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तञ्च-पंचाणउयसहस्से गोतित्थं उभयतोवि लवणस्स । जोयणसयाणि सत्त उ दुगपरिवुड़ीवि उभयोवि ॥ १ ॥ दस जोयणसाहस्सा लवणसिहा चकवालतो रुंदा । १ लवणस्य उभयतोऽपि पञ्चनवति सहस्राणि गोतीर्य तु । उदकपरिवृद्धिरपि उभयतोऽपि सप्त योजनशतानि ॥१॥ लवणशिखा चक्रवालतो दश योज
१ ॥३०८॥ नसहस्राणि रुन्दा।