SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ व्यवस्थितत्वात् , उक्तं च सूर्यप्रज्ञप्ती-"जया णं लवणसमुद्दे दाहिणड़े दिवसे भवइ तया णं उत्तरडेवि दिवसे हवइ, जया णं उत्तरडे दिवसे हवइ तया णं लवणसमुद्दे पुरथिमपञ्चस्थिमेणं राई भवइ, एवं जहा जंबूहीवे दीवे तहेव" तथा "जया णं धायईसंडे दीवे दाहिणडे दिवसे भवइ तया णं उत्तरडेवि, जया णं उत्तरडे दिवसे हवइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरथिमपञ्चस्थिमेणं राई हवइ, एवं जहा जंबूहीवे दीवे तहेव, कालोए जहा लवणे तहेव" तथा "जया णं अम्भितरपुक्खरद्धे दाहिणड़े दिवसे भवइ तया णं उत्तरड़े दिवसे हवइ, जया णं उत्तरड़े दिवसे हवइ तया णं अभितरड़े मंदराणं पव्वयाणं पुरथिमपञ्चत्थिमेणं राई हवइ, सेसं जहा जंबूद्दीवे तहेव" आह-लवणसमुद्रे षोडश योजनसहस्रप्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे चारं चरतां न गतिव्याघात:?, उच्यते, इह लवणसमुद्रवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कविमानानि तानि सर्वाण्यपि सामान्य रूपस्फटिकमयानि, यानि पुनर्लवणसमुद्रे ज्योतिष्कविमानानि तानि तथाजगत्स्वाभाव्यादुदकस्फाटनस्वभावस्फटिकमयानि, तथा 18 चोक्तं सूर्यप्रज्ञप्तिनियुक्तौ-"जोइसियविमाणाई सव्वाइं हवंति फलिहमइयाई । दगफालियामया पुण लवणे जे जोइसविमाणा ॥१॥ ततो न तेषामुदकमध्ये चारं चरतामुदकेन व्याघातः, अन्यच्च शेषद्वीपसमुद्रेषु चन्द्रसूर्यविमानान्यघोलेश्याकानि यानि पुनर्लवणसमुद्रे तानि तथाजगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं चार्थः प्रायो बहूनामप्रतीत इति | संवादार्थमेतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्रमणविरचितो विशेषणवतीप्रन्थ उपदय॑ते-सोलससाहसियाए सिहाए कहं जो| इसियविघातो न भवति, तत्थ भन्नइ-जेण सूरपन्नत्तीए भणियं-"जोइसियविमाणाई सव्वाइं हवंति फैलिहमइयाई । दगफालिया मया पुण लवणे जे जोइसविमाणा ॥२॥" ज सव्वदीवसमुद्देसु फालियामयाइं लवणसमुद्दे चेव केवलं, दुगफालियामयाई तत्थ इद
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy