________________
YHMC-64
३प्रतिपत्तौ जम्बूद्वीपचन्द्रसूर्याधिकारः । उद्देशः२ सू०१५३
वा ३ दो सूरिया तविंसु वा ३ छप्पन्नं नक्खत्ता जोगं जोएंसु वा ३ छावंत्तरं गहसतं चार चरिंसु वा ३-एगं च सतसहस्सं तेत्तीसं खलु भवे सहस्साई। णव य सया पन्नासा तारागण
कोडकोडीणं ॥१॥ सोभिंसु वा सोभंति वा सोभिस्संति वा ॥ (सू० १५३) ___ 'जंबूद्दीवे णं भंते! दीवे' इत्यादि सुगम, नवरं पटपञ्चाशन्नक्षत्राणि एकैकस्य शशिनः परिवारेऽष्टाविंशतिर्नक्षत्राणां भावात् , षट्सप्ततं ग्रहशतमेकैकं शशिनं प्रत्यष्टाशीतेस्रहाणां भावात् , तथैकस्य शशिनः परिवारे तारागणपरिमाणं षट्षष्टिः सहस्राणि नव श- तानि पञ्चसप्तत्यधिकानि कोटीकोटीना, वक्ष्यति च-"छावट्ठिसहस्साई नव चेव सयाई पंचसयराइं । एगससीपरिवारो तारागणकोडिकोडीणं ॥१॥" (६६९७५) जम्बूद्वीपे च द्वौ शशिनौ तदेतद् द्वाभ्यां गुण्यते ततः सूत्रोक्तं परिमाणं भवति-एक शतसहस्रं त्रयस्त्रिंशत्सहस्राणि नव शतानि पञ्चाशदधिकानि कोटीकोटीनामिति ॥ तदेवमुक्तो जम्बूद्वीपः, सम्प्रति लवणसमुद्रं विवक्षुरिदमाह
जंबूद्दीवं णाम दीवं लवणे णामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ता णं चिट्ठति ॥ लवणे णं भंते! समुद्दे किं समचक्कवालसंठिते विसमचकवालसंठिते?, गोयमा! समचकवालसंठिए नो विसमचकवालसंठिए ॥ लवणे णं भंते! समुद्दे केवतियं चक्कवालविक्खंभेणं? केवतियं परिक्खेवेणं पण्णत्ते?, गोयमा! लवणे णं समुद्दे दो जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नरस जोयणसयसहस्साई एगासीइसहस्साहं सयमेगोणचत्तालीसे किंचिविसेसाहिए लवणोदधिणो चक्कवालपरिक्खेवणं । सेणं एकाए पउमवरवदियाए एगेण य
GANGANAGAR
॥३०॥