________________
* ३प्रतिपत्ती
जम्बूवृक्षाधिकारः उद्देशः २ सू० १५२
मूले पारस जोयणाई विक्खंभेणं मज्झे अट्ट जोयणाई आयामविक्खंभेणं उवरिं चत्तारि जोयणाई आयामविक्खंभेणं मूले सातिरेगाई सत्ततीसं जोयणाई.परिक्खेवेणं मज्झे सातिरेगा पणुवीसं जोयणाई परिक्खेवेणं उवरिं सातिरेगाई वारस जोयणाई परिक्खेवेणं मूले विच्छिन्ने मज्झे संखित्ते उपि तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे जाव पडिरूवे, सेणं एगाए पउमवरवेइयाए एगेणं वणसंडेणं सव्वतो समंता संपरिक्खित्ते दोण्हवि वण्णओ॥ तस्स णं कूडस्स उवरि बहसमरमणिले भूमिभागे पण्णत्ते जाव आसयंति०॥ तस्स णं बहसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एगं सिद्धायतणं कोसप्पमाणं सव्वा सिद्धायतणवत्तव्वया । जंबूए णं सुदंसणाए पुरत्थिमस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे पण्णत्ते तं चैव पमाणं सिद्धायतणं च । जंजूए णं सुदंसणाए दाहिणिल्लस्स भवण पुरत्थिमेणं दाहिणपुरस्थिमस्स पासायवडेंसगस्स पचत्थिमेणं एत्थ णं एगे महं कूडे पण्णत्ते, दाहिणस्स भवणस्स परतो दाहिणपचत्थिमिल्लस्स पासायवडिंसगस्स पुरथिमेणं एत्थ णं एगे महं कूडे जंबूतो पचत्थिमिल्लस्स भवणस्स दाहिणणं दाहिणपन्चथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं एत्थ णं एगे महं कूडे प० तं चेव पमाणं सिद्धायतणं च, जंबूए पचत्थिमभवणउत्तरेणं उत्तरपचत्थिमस्स पासायवडेंसगस्स दाहिणेणं एत्थ णं एगे महं
AAAAAAAAASARAMGARMANCE
Nण पुरथिमेणं दाहिणपरतो दाहिणपचत्थिमिलस्स पदाहिणपञ्च
॥२९६॥