________________
.
३ प्रतिपसौ उत्तरकुरु
वर्णनं उद्देशः२ सू०१४७
.
.
स्साई चत्तारि य अट्ठारसुत्तरे जोयणसते दुवालस य एकूणवीसतिभाए जोयणस्स परिक्खेवेणं पण्णत्ते ॥ उत्तरकुराए णं भंते! कुराए केरिसए आगारभावपडोयारे पण्णत्ते?, गोयमा! वहुसमरमणिजे भूमिभागे पण्णत्ते, से जहा णाम ए आलिंगपुक्खरेति वा जाव एवं एक्कोरुयदीववत्तव्वया जाव देवलोगपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो!, णवरि इमं णाणत्तंछधणुसहस्समूसिता दोछप्पन्ना पिट्ठकरंडसता अट्टमभत्तस्स आहारहे समुप्पज्जति तिपिण पलिओवमाइं देसूणाई पलिओवमस्सासंखिज्जइभागेण ऊणगाइं जहन्नेणं तिन्नि पलिओवमाई उकोसेणं एकूणपण्णराइंदियाई अणुपालणा, सेसं जहा एगूरुयाणं ॥ उत्तरकुराए णं कुराए छविहा मणुस्सा अणुसज्जंति, तंजहा-पम्हगंधा १ मियगंधा २ अम्ममा ३ सहा.४ तेयालीसे ५
सणिचारी ६ (सू०१४७) 'से केणडेणं भंते!' इत्यादि, अथ केन 'अर्थेन केन कारणेन भदन्त! एवमुच्यते जम्बूद्वीपो द्वीप:? इति, भगवानाह
१ यद्यपि सूत्रकार जहा एगोळ्यवत्तन्वयेति वाक्येनातिदिश्यते उत्तरकुरुखरूपमशेपं तथापि व्याख्यातमत्राशेष तत्, न चैकोषकद्वीपखरूपावसरे तलेशोऽपि व्याख्यातो वर्णनस्य, व्याख्यायकसूरिभिश्चान्यत्रातिदिश्यते कल्पद्रुमादिवर्णने यथोत्तरकुरुष्विति नात्र धृतं मूलसूत्रं न च परावर्तिता व्याख्या, परमेतदनुमीयते यदुत टीकाकृद्धि प्राप्ता आदी अत्रैव कल्पवृक्षादिवर्णनयुक्ता प्रथमोपस्थितकोरुकवर्णनस्थाने च तद्रहिता अतिविष्टा स्यु.,चिन्त्यमेतावदेवान यन सूत्रकारशैल्याऽप्रे वर्णनीय-2 पदार्थातिदेशस्तत्रैव सूत्रे,तत्र सामान्येन वर्णनं स्पादत्र विशेषेणेति युक्त विवेचनमत्र तत्रभवदीयादर्शानुसारेण वा, अत एवात्र प्रतिसूत्रप्रतीकधृतिर्मलयगिरिपादानाम्
॥२६२॥