________________
जेणेव माणवचेतियक्खंभे जेणेव वइरामया गोलवहसमुग्गका तेणेव उवागच्छति २ लोमहत्थयं गेण्हति २ ता वइरामए गोलवद्दसमुग्गए लोमहत्थएण पमज्जइ २ त्ता वइरामए गोल
समुग्गए विहाडेति २ त्ता जिणसकहाओ लोमहत्थएणं पमज्जति २ त्ता सुरभिणा गंधोदएणं तिसत्तखुत्तो जिणसकहाओ पक्खालेति २ सरसेणं गोसीसचंदणेणं अणुलिंपइ २ ता अहिं वरेहिं गंधेहिं मल्लेहि य अचिणति २ त्ता धूवं दलयति २ त्ता वइरामएस गोलवहसमुग्गए पडिणिक्खिवति २ त्ता माणवकं चेतियखंभं लोमहत्थएणं पमज्जति २ दिव्वाए उद्गधारा अभुक्खेइ २ त्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति २ पुप्फारुहणं जाव आसत्तो-सत्त॰ कयग्गाह॰ धूवं दलयति २ जेणेव सभाए सुधम्माए बहुमज्झदेसभाए तं चैव जेणेव सीहास तेणेव जहा दारचणिता जेणेव देवसयणिजे तं चेव जेणेव खुड्डागे महिंदज्झए तं चेव जेणेव पहरणको से चोप्पाले तेणेव उवागच्छति २ पत्तेयं २ पहरणाई लोमहत्थएणं पमज्जति पमज्जित्ता सरसेणं गोसीस चंदणेणं तहेव सव्वं से संपि दक्खिणदारं आदिकाउं तहेव णेयव्वं जाव पुरच्छिमिल्ला दापुक्खरिणी सव्वाणं सभाणं जहा सुंधम्माए सभाए तहा अच्चणिया उववायसभाए णवरि देवसयणिज्जस्स अचणिया सेसासु सीहासणाण अच्चणिया हरयस्स जहा णंदाए पुक्खरिणीए अचणिया, ववसायसभाए पोत्थयरयणं लोम० दिव्वाए उद्गधाराए सरसेणं गोसीसचंदणेणं