________________
-
+NA-NAMAAT
पविसित्सा जेणेव देवच्छंदए तेणेव उवागच्छति २त्ता आलोए जिणपडिमाणं पणामं करेति २ सा लोमहत्वगं गेहति लोमहत्थगं गेण्हित्ता जिणपडिमाओ लोमहत्थएणं पमति २ त्ता सुरभिणा गंधोदएणं ण्हाणेति २ त्ता दिव्वाए सुरभिगंधकासाइए गाताई लूहेति-२ सा सरसेणं गोसीसचंदणेणं गाताणि अणुलिंपइ अणुलिंपेत्ता जिणपडिमाणं अहयाई सेताई दिव्वाई देवदूसजुयलाई णियंसेइ नियंसेत्ता अग्गेहिं वरेहि य गंधेहि य मल्लेहि य अचेति २त्ता पुप्फारुहणं गंधारुहणं मल्लारुहणं वण्णारुहणं चुण्णारहणं आभरणारुहणं करेति करेत्ता आसत्तोसत्तविउलववग्धारितमल्लदाम० करेति २ त्ता अच्छेहि सण्हेहिं [ सेएहिं ] रययामएहिं अच्छ, रसातंदुलेहिं जिणपडिमाणं पुरतो अट्ठमंगलए आलिहति सोत्थियसिरिवच्छ जाव दप्पण अट्ठमंगलगे आलिहति आलिहित्ता कयग्गाहग्गहितकरतलपन्भट्ठविप्पमुक्केण दसद्धवन्नेणं कुसुमेणं मुक्कपुप्फपुंजोक्यारकलितं करेति २ त्ता चंदप्पभवइरवेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं धूमवहिं विणिम्मुयंतं वेरुलियामयं कडच्छुयं परगहित्तु पयत्तेण धूवं दाऊण जिणवराणं अहसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ २ त्ता सत्तट्ट पयाई ओसरति सत्तहपयाई ओसरित्ता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणितलंसि णिवाडेइ तिक्खुत्तो मुद्धाणं धरणि