________________
गहितं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेति विजयस्स देवस्स तं महत्थं महग्धं महरिहं विपुलं अभिसेयं उवट्ठति ॥ तते णं तं विजयदेवं चत्तारि य सामाणियसाहस्सीओ चत्तारि अग्गंमहिसीओ सपरिवाराओ तिणि परिसाओ सत्त अर्णिया सत्त अणियाहिवई सोलस आयरक्खदेवसाहस्सीओ अन्ने य बहवे विजयरायधाणिवत्थव्वगा वाणमंतरा देवाय देवीओ यतेहिं साभावितेहि उत्तरवेउवितहिं य वरकमलपतिहाणेहिं सुरभिवरवारिपडिपुण्णेहि चंदणकयचचातेहिं आविद्धकंठेगुणेहिं पउमुप्पलपिधाणोहिं करतलसुकुमालकोमलपरिग्गहिएहिं अट्ठसहस्साणं सोवणियाणं कलसाणं रूप्पमयाणं ताव अट्ठसहस्साणं भोमेयाणं कलसाणं सव्वोदएहिं सव्वमट्टियाहिं सव्वतुवरेहिं सव्वपुप्फेहिं जावसवोसहिसिद्धत्थएहिं सव्विट्ठीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतिए सव्वविभूसाए सव्वसंभमेणं सव्वोरोहेणं सव्वणांडएहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडिंयणिणाएणं महया इड्डीए महया जुत्तीए महया बलेणं महता समुदएणं महता तुरियजमगसमगपडप्पवादितरवेणं संखपणवप-. डहभेरिझल्लरिखरमुहिमुरवमुयंगदुंदुहिहुडुक्कणिग्घोससंनिनादितरवेणं महता महता इंदाभिसेंगेणं अभिसिंचंति ॥ तए णं तस्स विजयस्स देवस्स महता महता इंदाभिसेगंसि वद्यमाणंसि अप्पेगतिया देवा Mचोदगं णातिमट्टियं पविरलफुसियं दिव्वं सुरभिं रयरेणुविणासणं गंधोदंगवासं