________________
श्रीजीवाजीवाभि० मलयगियावृत्तिः ॥२३०॥
३प्रतिप मनुष्या माणवर स्तम्भदे शयनीय उद्देश:
ॐॐॐॐॐॐॐॐॐ5%
यसिक्कएसु यहवे वइरामया गोलवसमुग्गका पण्णत्ता, तेसु णं वइरामएसु गोलवसमुग्गएसु यहवे जिणसकहाओ संनिक्खित्ताओ चिटुंति, जाओ णं विजयस्स देवस्स अण्णेसिं च यहणं वाणमंतराणं देवाण य देवीण य अचणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सकारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेतियं पज्जुवासणिज्जाओ। माणवस्स णं चेतियखंभस्स उवरिं अट्ठमंगलगा झया छत्तातिछत्ता ॥ तस्स णं माणवकस्स चेतियखंभस्स पुरच्छिमेणं एत्थ णं एगा महामणिपेढिया पं०, सा णं मणिपेढिया दो जोयणाई आयामविक्खंभेणं जोयणं याहल्लेणं सव्वमणिमई जाव पडिरूवा॥ तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णओ॥ तस्स णं माणवगस्स चेतियखंभस्स पचत्थिमेणं एत्थ णं एगा महं मणिपेढिया पं० जोयणं आयामविक्खंभेणं अद्धजोयणं याहल्लेणं सब्वमणिमती अच्छा ॥ तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवसयणिज्जे पण्णत्ते, तस्स णं देवसयणिजस्स अयमेयारूवे वण्णावासे पण्णत्ते, तंजहा-नाणामणिमया पडिपादा सोवणिया पादा नाणामणिमया पायसीसा जंबणयमयाइं गत्ताई वइरामया संधी णाणामणिमते चिच्चे रइयामता तूली लोहियक्खमया बिब्योयणा तवणिजमती गंडोवहाणिया, सेणं देवसयणिजे उभओ विन्योयणे दुहओ उण्णए मज्झेणयगंभीरे सालिंगणवहीए गंगापुलिणवालुउद्दालसार्लिसए ओतवितक्खो
तस्स
भणं अद्धजायणजे पणत्ते, तस्वी
R-MASTANI-CSCROR
॥ २३०
३०