________________
३ प्रतिपत्ती मनुष्या० वनपण्डाधि० उद्देशः१ सू०१२६
सीरपुडाण वा चंपगपुडाण वा मरुयगपुडाण वा दमणगपुडाण वा जातिपुडाण वा जूहियापुडाण वा मल्लियपुडाण वा णोमालियपुडाण वा वासंतियपुडाण वा केयतिपुडाण वा कप्पूरपुडाण वा अणुवायंसि उभिज्जमाणाण य णिन्भिजमाणाण य कोजमाणाण वा रुविजमाणाण वा उक्किरिजमाणाण वा विकिरिजमाणाण वा परिभुज्जमाणाण वा भंडाओ वा भंडं साहरिजमाणाणं ओराला मणुण्णा घाणमणणिव्वुतिकरा सव्वतो समंता गंधा अभिणिस्सवंति, भवे एयारूवे सिया?, णो तिणठे समढे, तेसिणं तणाणं मणीण य एत्तो उ इतराए चेव जाव मणामतराए चेव गंधे पण्णत्ते ॥ तेसि णं भंते! तणाण य मणीण य केरिसए फासे पण्णत्ते?. से जहाणामए-आईणेति वा रूएति वा बूरेति वा णवणीतेति वा हंसगम्भतलीति वा सिरीसकुसुमणिचतेति वा वालकुमुदपत्तरासीति वा, भवे एतारूवे सिया?, णो तिणढे समहे, तेसि र्ण तणाण यमणीण य एत्तो इतराए चेव जाव फासेणं पण्णत्ते॥तेसिणं भंते! तणाणं पुव्वावरदाहिणउत्तरागतेहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं खोभियाणंचालियाणं फंदियाणं घहियाणं उदीरियाणं केरिसए सद्दे पण्णते?, से जहाणामए-सिवियाए वा संदमाणीयाए (वा) रहवरस्स वा सछत्तस्स सज्झयस्स सघंटयस्स सतोरणवरस्स सणंदिघोसस्स सखिखिणिहेमजालपेरंतपरिखित्तस्स हेमवयखेत्त (चित्तविचिस) तिणिसकणगनिजतदारुयागस्स सुपिणिद्धारकर्म
॥१८५॥