________________
-
-
पताकाछत्रातिच्छत्रकलितानि 'तुङ्गानि' उच्चानि, तथा गगनतलम्-अम्बरतलमनुलिखन्-अभिलयन शिखरं येषां तानि गगनतला
४३ प्रतिपत्तौ नुलिखच्छिखराणि, तथा जालानि-जालकानि तानि च भवनभित्तिषु लोकप्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तानि , देवाधिजालान्तररत्नानि, तथा पजराद् उन्मीलितवद् यथा हि किल किमपि वस्तु पञ्जराद्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्त- कारः मनष्टच्छायत्वात् शोभते तथा तान्यपि विमानानीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिका-शिखरं येषां तानि मणिकन- उद्देशः१ कस्तूपिकानि, ततः पूर्वपदाभ्यां सह विशेषणसमासः, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादिषु प्रतिकृतित्वेन । स०१२२ स्थितानि तिलकाश्च-भित्त्यादिषु पुण्ड्राणि रत्नमयाश्चार्द्धचन्द्रा द्वारादिषु तैश्चित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्राणि, ६ तथा नानामणिमयीभिर्दामभिरलङ्कतानि नानामणिमयदामालङ्कतानि, तथाऽन्तर्बहिश्च श्लक्ष्णानि-मसृणानि, तथा तपनीयं-सुवर्णविशे
पस्तन्मय्या रुचिराया वालुकायाः-सिकतायाः प्रस्तट:-प्रतरो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि,' तथा सुखस्पर्शानि शुभस्प5 र्शानि वा शेषं प्राग्वद् यावद् 'वहस्सइचंदा' इत्यादि, बृहस्पतिचन्द्रसूर्यशुक्रशनैश्चरराहुधूमकेतुबुधागारकाः तप्ततपनीयकनकवर्णाःद ईपत्कनकवर्णाः, तथा ये ग्रहा ज्योतिष्क-ज्योतिश्चक्रे चारं चरन्ति केतवः ये च बाह्यद्वीपसमुद्रेष्वगतिरतिकाः ये चाष्टाविंशतिविधा
नक्षत्रदेवगणास्ते सर्वेऽपि नानाविधसंस्थानसंस्थिताः चशब्दात्तप्ततपनीयकनकवर्णाश्च, तारकाः पञ्चवर्णाः, एते च सर्वेऽपि स्थितलेश्या * -अवस्थिततेजोलेश्याकाः, तथा ये चारिणः-चाररतास्तेऽविश्राममण्डलगतिकाः, तथा सर्वेऽपि प्रत्येक नामाड्रेन-वखनामाकपातेन प्रकटित चिई मुकुटो येषां ते प्रत्येक खनामाङ्कप्रकटितमुकुटचिहाः, किमुक्तं भवति ?-चन्द्रस्य स्वमुकुटे चण्द्रमण्डलं लाञ्छनं खना- ॥१७५॥ माङ्कप्रकटितं सूर्यस्य सूर्यमण्डलं ग्रहस्य प्रहमण्डलं नक्षत्रस्य नक्षत्रमण्डलं तारकस्य तारकाकारमिति, शेष प्राग्वत् ॥ पर्षे निरूपणाथेमाह