________________
तानि ?, 'जहा ठाणपदे जाव विहरंति' इति, यथा स्थानाख्ये प्रज्ञापनायां द्वितीये पदे तथा वक्तव्यं यावद्विहरन्तीति, तचैवं - "गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेट्ठावि एवं जोयणसयं वज्जेत्ता मज्झे अट्ठसु जोयणसएसु, एत्थ णं वाणमन्तराणं तिरियमसंखेज्जा भोमेज्जा नगरावाससयसहस्सा भवतीति मक्खायं, ते णं भोमेज्जा नगरा वाहिं वट्ठा अंतो चउरंसा अहे पुक्खरकण्णियासंठाणसंठिया उक्तिण्णंतरविलगंभीरखायपरिहा पागारट्टालयकवा| डतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरियरिया अयोज्झा सयाजया सयागुत्ता अडयालकोट्ठरइया अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवर क्खिया लाउलोइयमहिया गोसीससरसरत्तचंदणदद्दर दिन्नपंचंगुलितला उवचियचंदणकलसा चंदणघडसु| कयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्घारियमल्लदामकलावा पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिया कालागुरुपवरकुन्दुरुक्कतुरुक्क धूवमघमर्धेतगंधुद्धयाभिरामा सव्वरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मला निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरसणिज्जा अभिरुवा पडिरूवा, एत्थ णं वाणमंतराणं देवाणं भोमेज्जा नगरा पण्णत्ता, तत्थ णं वहवे वाणमंतरा देवा परिवसंति, तंजहा -पिसाया भूया जक्खा रक्खसा किंनरा किंपुरिसा भुयगपतिणो महाकाया गंधव्वगणा य निउणगंधव्वगीय रमणा अणपन्नियपणपन्निय इसिवाइय भूयवाइय कंदिय महाकंदिया य कुहंडपयंगदेवा चंचलचवलचित्तकीलणदवप्पिया गहिरहसियगीयणच्चणरई वणमाला मेलमउडकुंडल सच्छंद विउब्वियाभरणचारुभूसणधरा सव्वोउयसुरहिकुसुमरइयपलंचसोहंतकंत वियसंतचित्तवणमालरइयवच्छा कामकामा कामरूवदेहधारी नाणा विह्वण्णरागवरवत्थचिल्ललगनियंसणा विविदेसनेवत्थगहियवेसा पमुइयकंदप्पकलह के लि कोलाहलप्पिया हासवोलबहुला असिमोग्गरसत्तिहत्था अणेगमणिरयणविविह (निजुत्त) चिंत्तचिधगया
1