________________
०
[:
"
दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्पभाए पुढवीए असीउत्तरे जोयणसयसहस्सग्राहल्लाए उवरि एवं जोयणसहस्सं ओगाहेत्ता हेट्ठा चेगं जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ उत्तरिल्लाणं असुरकुमाराणं देवाणं तीसं भवणवाससयसहस्सा भवंतीति मक्खायं, ते णं भवणा बाहि वट्टा अंतो चउरंसा सेसं जहा दाहिणिल्लाणं जाव विहरंति, वली य एत्थ वइरोयणिंदे वइरोयणराया परिवसह काले महानीलसरिसे जाव पभासेमाणे, से णं तत्थ तीसाए भवणवाससयसहस्साणं सट्ठीए सामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउन्हं लोगपालाणं पंचण्डं अग्गमहिसीणं सपरिवाराणं तिहुं परिसाणं सत्तण्हमणियाणं सत्तण्हमणियाहिवईणं चउण्ह य सट्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं उचरिल्लाणं असुरकुमाराणं देवाणं देवीण य आहेवक्षं जाव विहरइ " समस्तमिदं प्राग्वत् ॥ सम्प्रति पर्पन्निरूपणार्थमाह - ' वलिस्स णं भंते!" इत्यादि प्राग्वत्, नवरमिदमत्र देवदेवीसङ्ख्यास्थितिनानात्वम् - "वीस उ चउवीस अट्ठावीस सहस्साण ( होंति ) देवाणं । अद्धपणचउखुट्टा देविसय बलिस्स परिसासु ॥ १ ॥ अद्भुट्ठ तिण्णि अड्डाइज्जाई (होंति ) पलियदेवठिई । अड्डाइज्जा दोण्णि य दिवड देवीण ठिइ कमसो ॥ २ ॥”
कहि णं भंते! नागकुमाराणं देवाणं भवणा पण्णत्ता ?, जहा ठाणपदे जाव दाहिणिल्लावि पुच्छि - यव्वा जाव धरणे इत्थ नागकुमारिंदे नागकुमारराया परिवसति जाव विहरति ॥ धरणस्स णं भंते! नागकुमारिंदस्स नागकुमाररण्णो कति परिसाओ? पं०, गोयमा ! तिण्णि परिसाओ, ताओ चैव जहा चमरस्स। धरणस्स णं भंते ! णागकुमारिंदस्स नागकुमाररन्नो अभितरियाए परिसाए कति देवसहस्सा पन्नत्ता ?, जाव बाहिरियाए परिसाए कति देवीसता पण्णत्त ?, गोयमा ! धरणस्स णं
३ प्रतिपत्तौ देवाधिकारः उद्देशः १
सू० ११९
॥ १६७ ॥