________________
2941
-
- गिर्येपां ते तथा, विमलशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात् , तथा हुतवहेन-वैश्वानरेण नितिं सत् यद् जायते धौत-निर्मलं * ३प्रतिपत्ती - तप्तम्-उत्तप्तं तपनीयम् आरक्तं सुवर्ण तद्वद्रक्तानि तलानि-हस्तपादतलानि तालुजिहे च येषां ते हुतवहनितिधौततप्ततपनीयरक्त-5 देवाधि
तलतालुजिह्वाः, तथाऽजनं-सौवीराजनं घन:-प्रावृटकालभावी मेघस्तद्वत् कृष्णाः रुचकवद्-रुचकरनवद् रमणीयाः स्निग्धाश्च कार केशा येषां ते अजनघनकृष्णरुचकरमणीयस्निग्धकेशाः, शेपं प्राग्वत् ॥ चमरसूत्रे 'तिण्डं परिसाण'मित्युक्तं ततः पर्षद्विशेषपरिज्ञा- उद्देश:१ नाय सूत्रमाह
सू० ११७ चमरस्स णं भंते ! असुरिंदस्स असुररन्नो कति परिसातो पं०?, गो! तओ परिसातो पं०, तं०-समिता चंडा जाता, अभितरिता समिता मज्झे चंडा याहिं च जाया॥चमरस्स णं भंते! असुरिंदस्स असुररन्नो अभितरपरिसाए कति देवसाहस्सीतो पण्णत्ताओ?, मज्झिमपरिसाए कति देवसाहस्सीओ पण्णत्ताओ ?, बाहिरियाए परिसाए कति देवसाहस्सीओ पण्णत्ताओ?, गोयमा! चमरस्स णं असुरिंदस्स २ अभितरपरिसाए चउवीसं देवसाहस्सीतो पण्णत्ताओ, मज्झिमिताए परिसाए अट्ठावीसं देव०, बाहिरिताए परिसाए बत्तीसं देवसा॥चमरस्सणं भंते! असुरिंदस्स असुररण्णो अभितरिताए कति देविसता पण्णत्ता?, मज्झिमियाए परिसाए कति देविसया पण्णत्ता?, बाहिरियाए परिसाए कति देविसता पण्णत्ता?, गोयमा! चमरस्सणं असुरिंदस्स असुररण्णो अन्भितरियाए परिसाए अद्धहा देविसता पं० मज्झिमियाए परिसाए तिन्नि
है ॥१४॥