________________
KOKARMALAR
स्वस्य परतो गूढदन्तः विद्युइन्तस्य परत: शुद्धदन्तः। एतेषामेव दीपानामवगाहायामविष्कम्भपरिरयपरिमाणसहगाथापटमाह-प- प्रतिपत्तो * ढमंमि तिनि उसया सेसाण सउत्तरा नव उ जाय । ओगाहं विक्संभं दीवाणं परिरयं वोच्छं ॥ १॥ पढमचउकपरिरया बीयच- मनुष्याTS उकस्स परिरओ अहिओ। सोलेहिं तिहि उ जोयणसएहिं एमेव सेसाणं ॥ २ ॥ एगोरुयपरिसेवो नव चेव सयाई अउणपण्णाई। धिकारः
वारस पण्णट्ठाई हयकण्णाणं परिक्खेवो ॥ ३ ॥ पणरस एकासीया आयंसमुहाण परिरओ होइ । अट्ठार सत्तनउया आसमुहाणं 5 उद्देशः१ * परिक्नेवो ॥४॥ यावीसं तेराई परिखेवो होइ आसकन्नाणं । पणुवीस अउणतीसा उकामुहपरिरओ होइ ॥५॥दो चेव सहस्साई अटेव * सू०११३
सया हवंति पणयाला। घणदंतहीवाणं विसेसमहिओ परिक्खेवो ॥६॥" व्याख्या-प्रथमे द्वीपचतुष्के चिन्यमाने त्रीणि योजनशतान्यवगाहनां-लवणसमुद्रावगाई विष्कम्भं च, विष्कम्भग्रहणादायामोऽपि गृह्यते तुल्यपरिमाणत्यात् , जानीहि इति क्रियाशेपः, शेपाणां द्वीपचतुष्कानां शतोत्तराणि त्रीणि त्रीणि शतानि अवगाहनाविष्कम्भं तावजानीयाद् यावन्नव शतानि, तद्यथा-द्वितीयचतुप्के चत्वारि शतानि, तृतीये पञ्च शतानि, चतुर्थे पट शतानि, पञ्चमे सप्त शतानि, पप्ठेऽष्टौ शतानि, सप्तमे नव शतानि, अत ऊ द्वीपानामेकोरुकप्रभृतीनां परिरयं परिरयप्रमाणं वक्ष्ये । प्रतिज्ञातमेव निर्वाहयति-पढमचउके'त्यादि, 'प्रथमचतुष्के परिरयात्' प्रथमद्वीपच
तुष्के परिरयपरिमाणात् द्वितीयचतुष्कस्य-द्वितीयद्वीपचतुष्टयस्य परिरयः-परिरयपरिमाणमधिकः पोडशैः पोडशोत्तरैत्रिभिर्योजनशतैः, 8 एवमेव' अनेनैव प्रकारेण शेपाणां 'दीपानां' द्वीपचतुष्कानां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमाणादवसातव्यम् , एतदेव चैतेन दर्शयति-‘एकोरुये'त्यादि 'एकोरुकपरिक्षेपे' एकोरुकोपलभितप्रथमद्वीपचतुष्कपरिक्षेपे नव शतानि एकोनपभाशानि-एको
॥१५७॥ नपश्चाशदधिकानि । ततत्रिपु योजनशतेषु पोडशोत्तरेपु प्रक्षिप्तेषु 'हयकपणाणमिति वचनात् हयकर्णप्रमुखाणां द्वितीयानां पतुर्णी
earts
STORAGAON