________________
देवत्ताए उववत्तारो भवन्ति, देवलोयपरिग्गहा णं ते मणुयगणा पण्णत्ता समणाउसो!॥ कहि णं भंते। दाहिणिल्लाणं आभासियमणुस्साणं आभासियदीवे णामं दीवे पण्णते?, गोयमा! जंबूदीवे दीवे चुल्लहिमवंतस्स वासधरपब्बतस्स दाहिणपुरच्छिमिल्लातो चरिमंतातो लवणसमुदं तिनि जोयण सेसं जहा एगुरूयाणं णिरवसेसं सव्वं ॥ कहि णं भंते !! दाहिणिल्लाणं णंगोलिमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वास
धरपव्वयस्स उत्तरपुरच्छिमिल्लातो चरिमंतातो लवणसमुई तिपिण जोयणसताई सेसं जहा ए• गुरुयमणुस्साणं ॥ कहि णं भंते! दाहिणिल्लाणं वेसाणियमणुस्साणं पुच्छा, गोयमा! जंबूद्दीवे
दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासधरपव्वयस्स दाहिणपञ्चस्थिमिल्लाओ च
रिमंताओ लवणसमुई तिपिण जोयण सेसं जहा एगुरुयाणं ॥ (सू०१११) ___ 'एगोरुयदीवस्स णं भंते!' इत्यादि, एकोरुकद्वीपस्य णमिति पूर्ववत् भदन्त ! 'कीदृशः' क इव दृश्य: 'आकारभावप्रत्यवतारः' भूम्यादिवरूपसम्भवः प्रज्ञप्तः ?, भगवानाह-गौतम! एकोरुकद्वीपे 'बहुसमरमणीयः' प्रभूतसमः सन् रम्यो भूमिभागः प्रज्ञप्तः । 'से जहानामए आलिंगपुक्खरेइ वा' इत्यादिरुत्तरकुरुगमस्तावदनुसतव्यो यावदनुसजनासूत्रं, नवरमत्र नानात्वमिदं-मनुष्या अष्टौ धनुःशतान्युच्छ्रिता वक्तव्याश्चतुःषष्टिः पृष्ठकरण्डका:-पृष्ठवंशाः, वृहत्प्रमाणानां हि ते बहवो भवन्ति, एकोनाशीतिं च रानिन्दिवानि खापत्यान्यनुपालयन्ति, स्थितिस्तेषां जघन्येन देशोनः पल्योपमासयेयभागः, एतदेव व्याचप्टे-पल्योपमासङ्ख्येयभागन्यूनः, उत्कर्षतः
३प्रतिपचौ मनुष्याधि० उद्देशः १ सू०१११
CARRIGANGANGANGANGRESCRICA
ॐ
॥१५४॥