________________
३प्रतिपत्ती मनुष्याधि० उद्देशः१ सू० १११
णामाए ततविततघणसुसिराए चउबिहाए आतोज्जविहीए उववेया फलेहिं पुण्णा विसन्ति कुसविकसविसुद्धरुक्खमूला जाव चिट्ठति ३। एगोरुयदी तत्थ २ वहवे दीवसिहा णाम दमगणा पण्णत्ता समणाउसो!, जहा से संझाविरागसमए नवणिहिपतिणो दीविया चक्कवालविंदे पभयवहिपलित्ताणेहिं धणिउज्जालियतिमिरमद्दए कणगणिगरकुसुमितपालियातयवणप्पगासो कंचणमणिरयणविमलमहरिहतवणिजुज्जलविचित्तदंडाहिं दीवियाहिं सहसा पज्जलिऊसवियणिद्धतेयदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउल्लोयचिल्लियाहिं जावज्जलपहसियाभिरामाहिं सोभेमाणा तहेव ते दीवसिहावि दुमगणा अणेगयहुविविहवीससापरिणामाए उज्जोयविधीए उववेदा फलेहिं पुण्णा विसदंति कुसविकुसवि० जाव चिट्ठति । एगुरुयदीवे तत्थ २ बहवे जोतिसिहा णाम दुमगणा पण्णत्ता समणाउसो!, जहा से अचिरुग्गयसरयसूरमंडलपडंतउक्कासहस्सदिप्पंतविजुज्जालहुयवहनिमजलियनिद्धंतधोयतत्ततवणिजकिंसुयासोयजावासुयणकुसुमविमउलियपुंजमणिरयणकिरणजचहिंगुलुयणिगररूवाइरेगरूवा तहेव ते जोतिसिहावि दुमगणा अणेगबहुविविवीससापरिणयाए उज्जोयविहीए उववेदा सुहलेस्सा मंदलेस्सा मंदायवलेस्सा कूडाय इव ठाणठिया अन्नमन्नसमोगाढाहिं लेस्साहिं साए पभाए सपदेसे सवओ समंता ओभासंति उज्जोवेंति पभासेंति कुसविकुसवि. जाव चिट्ठति
ACACACAACANCARICORRESGARIK
॥१४६॥