________________
*ॐॐॐॐॐ
इत्यादि प्राग्वत यावत्तत् मिथ्या ते एवमाख्यातवन्त:, अहं पुनगाँतम! एवमाचक्षे एवं भापे एवं प्रज्ञापयामि एवं प्ररूपयामि.ह ख-*|३ प्रतिपत्ती खेको जीव एकेन समयेनैकां क्रियां प्रकरोति, तद्यथा-सम्यक्त्यक्रियां वा मिथ्यात्वक्रियां वा, अत एव यस्मिन् समये सम्यक्त्वक्रियां तिर्यगु
प्रकरोति न तस्मिन् समये मिथ्यात्वक्रिया प्रकरोति यस्मिन् समये मिथ्यावक्रियां प्रकरोति न तस्मिन् समये सम्यक्त्वक्रियां प्रकरोति, देशः२ १. परस्परवैविक्त्यनियमप्रदर्शनार्थमाह-सम्यक्त्व क्रियाप्रकरणेन न मिथ्यात्वक्रियां प्रकरोति मिथ्यात्वक्रियाप्रकरणेन न सम्यक्त्वकियां सू०१०५
प्रकरोति, सम्यक्त्व क्रियामिथ्यात्वक्रिययोः परस्परपरिहारावस्थानात्मकतया जीवस्य तदुभयकरणस्वभावत्वायोगात्, अन्यथा सर्वथा १०६ मोभाभावप्रमक्तेः, कदाचिदपि मिथ्यात्वानिवर्तनात् ॥ अस्यां तृतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे द्वितीयोदेशकः समाप्तः ।। __ व्याख्यातस्तिर्यग्योनिजाधिकारः, सम्प्रति मनुष्याधिकारव्याख्यावसरः, तत्रेदमादिसूत्रम्
से किं तं मणुस्सा?, मणुस्सा दुविहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गन्भवतियमगुस्सा य ॥ (सू० १०५)। से किं तं समुच्छिममणुस्सा ?, २ एगागारा पण्णत्ता ॥ कहिणं भंते! संमुच्छिममणुस्सा संमुच्छंति?, गोयमा! अंतोमणुस्सखेत्ते जहा पण्णवणाए जाव सेत्तं संमु
च्छिममणुस्सा ॥ (सू०१०६) ___ 'से किं त'मित्यादि, अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रज्ञप्तास्तद्यथा-संमूच्छिममनुष्याश्च गर्भव्युत्क्रान्तिकमनुप्या, चगब्दी दयानामपि मनुष्यत्वजातितुल्यतासूचकौ ॥'से किं तमित्यादि, अथ के ते संमूछिममनुष्याः ?, सूरिराह-संमू- ॥१४३॥ छिममनुग्या: 'एकाकाराः' एफस्वरूपा: प्रज्ञप्ताः । अथ क तेषां सम्भवः ? इति जिज्ञासिपुगौतम. पृच्छति-'कहि णं भंते!'
Caricheckc