________________
के ते गर्भव्युत्क्रान्तिकाः?, गर्भव्युत्क्रान्तिका द्विविधाः प्रज्ञप्तास्तद्यथा-पर्याप्तका अपर्याप्तकाश्च, एवं चतुष्पदा उरःपरिसर्पा भुजपरिसपीः पक्षिणश्च प्रत्येक चतुष्प्रकारा वक्तव्याः ॥ सम्प्रति पक्षिणां प्रकारान्तरेण भेदप्रतिपादनार्थमाह-पक्खिणं (खहयरपंचिंदियतिरि०) भंते !' इत्यादि, पक्षिणां भदन्त! 'कतिविधः' कतिप्रकार: 'योनिसङ्ग्रहः' योन्या सङ्ग्रहणं योनिसहो योन्युपलक्षित ग्रहणमित्यर्थः (प्रज्ञप्तः?), भगवानाह-गौतम त्रिविधो योनिसङ्ग्रहः प्रज्ञप्तस्तद्यथा-अण्डजा-मयूरादयः पोतजा-वागुल्यादयः संमूच्छिमाः खजरीटादयः, अण्डजानिविधाः प्रज्ञप्तास्तद्यथा-स्त्रियः पुरुषा नपुंसकाश्च, पोतजास्त्रिविधाः प्रज्ञप्तास्तद्यथा-स्त्रियः पुरुषा नपुंसकाच, तत्र ये ते संमूच्छिमास्ते सर्वे नपुंसकाः, संमूच्छिमानामवश्यं नपुंसकवेदोदयभावात् ॥
एतेसि णं भंते! जीवाणं कति लेसाओ पाणत्ताओ?, गोयमा! छल्लेसाओ पण्णत्ताओ, तंजहा
-कण्हलेसा जाव सुक्कलेसा ॥ ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छदिट्ठी सम्मामिच्छदिट्ठी?, गोयमा! सम्मदिट्ठीवि मिच्छदिट्ठीवि सम्मामिच्छदिट्ठीवि ॥ ते णं भंते! जीवा किं णाणी अपणाणी?, गोयमा! णाणीवि अण्णाणीवि तिण्णि णाणाइं तिणि अण्णाणाई भयणाए ॥ ते णं भंते ! जीवा किं मणजोगी वइजोगी कायजोगी?, गोयमा! तिविधावि ॥ ते णं भंते ! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गोयमा! सागारोवउत्तावि अणागारोवउत्तावि ॥ ते णं भंते! जीवा' कओ उववजंति किं नेरतिएहिंतो उव० तिरिक्खजोणिएहिंतो उव०१, पुच्छा, गोयमा! असंखेजवासाउयअकम्मभूमगअंतरदीवगवजेहिंतो उववजंति ॥ तेसि णं भंते! जीवाणं