________________
तंजा - संखेज्जवित्थडा य असंखेज्जवित्थडा य, तत्थ णं जे ते संखेज्जवित्थडा तण सखज्जाइ जाय- - सहस्साई आयामविक्खंभेणं संखेज्जाई जोयणसहस्साइं परिक्खेवेणं पण्णत्ता तत्थ णं जे ते असंखेज्जवित्थडा ते णं असंखेज्जाई जोयणसहस्साई आयामविक्खंभेणं असंखेज्जाई जोयणसहस्साई परिक्खेवेणं पण्णत्ता, एवं जाव तमाए, अहेसत्तमाए णं भंते! पुच्छा, गोयमा ! दुविहा पण्णत्ता, तंजहा - संखेज्जवित्थडे य असंखेज्जवित्थडा य, तत्थ णं जे ते संखेज्जवित्थडे से णं एवं जोयणसयसहस्सं आयामचिक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस सहस्साइं दोन्निय सत्तावीसे जोयणसए तिनि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अर्द्धगुलयं च किंचिविसाधिए परिक्वेवेणं पण्णत्ता, तत्थ णं जे ते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसयसहस्साइं आयामविक्खंभेणं असंखेजाई जाव परिक्खेवेणं पण्णत्ता ( सू० ८२ )
'इमीसे णं भंते' ! इत्यादि, अस्यां भदन्त । रत्नप्रभायां पृथिव्यां नरकाः किमिव संस्थिताः किंसंस्थिताः प्रज्ञप्ता: ?, भगवानाह - गौतम । नरका द्विविधाः प्रज्ञप्ताः, तद्यथा - आवलिकाप्रविष्टाश्च आवलिकाबाह्याश्च चशब्दावुभयेषामप्यशुभतातुल्यतासूचकौ, आवलिकाप्रविष्टा नामाष्टासु दिक्षु समश्रेण्यवस्थिताः, आवलिकासु-श्रेणिषु प्रविष्टा - व्यवस्थिता आवलिकाप्रविष्टाः, ते संस्थानमधिकृत्य त्रिविधा: प्रज्ञप्ताः, तद्यथा-वृत्तास्त्रयस्राश्चतुरस्राः, तत्र येते आवलिकाबाह्यास्ते नानासंस्थानसंस्थिताः प्रज्ञप्ताः, तद्यथा - अय: कोष्ठोलोहमय: कोष्ठस्तद्वत्संस्थिता अय: कोष्ठसंस्थिताः, 'पिट्ठपयणगसंठिया' इति यत्र सुरासंधानाय पिष्टं पच्यते तत्पिष्टपचनकं तद्व